SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥११९॥ इदानी ये प्रमाणादेकान्तेनाभिन्न प्रमाणफलमाहुः, ये च बाह्यार्थप्रतिक्षेपेण ज्ञानाद्वैतमेवास्तीति ब्रुवते, तन्मतस्य विचार्यमाणत्वे विशरारुतामाह न तुल्यकालः फलहेतुभावो हेतौ विलीने न फलस्य भावः । न संविदद्वैतपथेऽर्थसंविद विलूनशीर्ण सुगतेन्द्रजालम् ॥ १६ ॥ व्याख्या-बौद्धाः किल प्रमाणात् तत्फलमेकान्तेनाऽभिन्नं मन्यन्ते । तथा च तत्सिद्धान्त:--" उधयत्र तदेव ज्ञानं प्रमाणफलमधिगमरूपत्वात्" । उभयत्रेति प्रत्यक्षेऽनुमाने च, तदेव ज्ञानं प्रत्यक्षानुमानलक्षणं फलं 8| कार्यम् ; कुतः?, अधिगमरूपत्वादिति परिच्छेदरूपत्वात् ; तथाहि- परिच्छेदरूपमेव ज्ञानमुत्पद्यते । न च परि-1 च्छेदादृतेऽन्यद् ज्ञानफलम् ; अभिन्नाधिकरणत्वात् । इति सर्वथा न प्रत्यक्षानुमानाभ्यां भिन्नं फलमस्तीति । | एतच्च न समीचीनम् ; यतो यद्यस्मादेकान्तेनाऽभिन्न, तत्तेन सहैवोत्पधते; यथा घटेन घटत्वम् । तैश्च प्रमाण-18 | फलयोः कार्यकारणभावोऽभ्युपगम्यते- प्रमाणं कारणं फलं कार्यमिति । स चैकान्ताऽभेदे न घटते । नहि | युगपदुत्पद्यमानयोस्तयोः सव्येतरगोविषाणयोरिव कार्यकारणभावो युक्तः, नियतप्राक्कालभावित्वात् कार णस्य ; नियतोत्तरकालभावित्वात् कार्यस्य । एतदेवाह--"न तुल्यकालः फलहेतुभावः" इति । फलं कार्य, 18 हेतुः कारणम् , तयोर्भावः स्वरूपं, कार्यकारणभावः स तुल्यकालः समानकालोन युज्यत इत्यर्थः । ११९ For Private & Personal Use Only www. brary.org Jain Educah temational 12
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy