________________
स्याद्०
॥११९॥
इदानी ये प्रमाणादेकान्तेनाभिन्न प्रमाणफलमाहुः, ये च बाह्यार्थप्रतिक्षेपेण ज्ञानाद्वैतमेवास्तीति ब्रुवते, तन्मतस्य विचार्यमाणत्वे विशरारुतामाह
न तुल्यकालः फलहेतुभावो हेतौ विलीने न फलस्य भावः । न संविदद्वैतपथेऽर्थसंविद विलूनशीर्ण सुगतेन्द्रजालम् ॥ १६ ॥
व्याख्या-बौद्धाः किल प्रमाणात् तत्फलमेकान्तेनाऽभिन्नं मन्यन्ते । तथा च तत्सिद्धान्त:--" उधयत्र तदेव ज्ञानं प्रमाणफलमधिगमरूपत्वात्" । उभयत्रेति प्रत्यक्षेऽनुमाने च, तदेव ज्ञानं प्रत्यक्षानुमानलक्षणं फलं 8| कार्यम् ; कुतः?, अधिगमरूपत्वादिति परिच्छेदरूपत्वात् ; तथाहि- परिच्छेदरूपमेव ज्ञानमुत्पद्यते । न च परि-1
च्छेदादृतेऽन्यद् ज्ञानफलम् ; अभिन्नाधिकरणत्वात् । इति सर्वथा न प्रत्यक्षानुमानाभ्यां भिन्नं फलमस्तीति । | एतच्च न समीचीनम् ; यतो यद्यस्मादेकान्तेनाऽभिन्न, तत्तेन सहैवोत्पधते; यथा घटेन घटत्वम् । तैश्च प्रमाण-18 | फलयोः कार्यकारणभावोऽभ्युपगम्यते- प्रमाणं कारणं फलं कार्यमिति । स चैकान्ताऽभेदे न घटते । नहि | युगपदुत्पद्यमानयोस्तयोः सव्येतरगोविषाणयोरिव कार्यकारणभावो युक्तः, नियतप्राक्कालभावित्वात् कार
णस्य ; नियतोत्तरकालभावित्वात् कार्यस्य । एतदेवाह--"न तुल्यकालः फलहेतुभावः" इति । फलं कार्य, 18 हेतुः कारणम् , तयोर्भावः स्वरूपं, कार्यकारणभावः स तुल्यकालः समानकालोन युज्यत इत्यर्थः ।
११९
For Private & Personal Use Only
www.
brary.org
Jain Educah temational
12