________________
स्याद्०
॥१०७॥॥
पदार्थविशेषो घट इत्युच्यते । तेषां च सजातीयविजातीयानां स्वरूपं तत्र बुद्धया आरोप्य व्यवच्छिद्यते; अन्यथा प्रतिनियत तत्स्वरूपपरिच्छेदानुपपत्तेः ।
सर्वभावानां हि भावाभावात्मकं स्वरूपम् । एकान्तभावात्मकत्वे वस्तुनो वैश्वरूप्यं स्यात् ; एकान्ताऽभावात्मकत्वे च निःस्वभावता स्यात् । तस्मात् स्वरूपेण सच्वात् पररूपेण चासत्त्वाद् भावाऽभावाऽऽत्मकं वस्तु । यदाह
“सर्वमस्ति स्वरूपेण, पररूपेण नास्ति च । अन्यथा सर्वसत्त्वं स्यात्, स्वरूपस्याप्यसंभवः " ॥ १ ॥ ततचैकस्मिन् घटे सर्वेषां घटव्यतिरिक्तपदार्थानामभावरूपेण वृत्तेरनेकात्मकत्वं घटस्य सूपपादम् । एवं चैकस्मिन्नर्थे ज्ञाते सर्वेषामर्थानां ज्ञानं सर्वपदार्थपरिच्छेदमन्तरेण तन्निषेधात्मन एकस्य वस्तुनो विविक्ततया परिच्छेदासंभवात् । आगमोऽप्येवमेव व्यवस्थितः
"
“जे एगं जाणइ से सव्वं जाणइ । जे सव्वं जाणइ से एगं जाणइ "एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः ।
तथा
Jain Education International
सर्वे भावाः सर्वथा येन दृष्टा एको भावः सर्वथा तेन दृष्टः " ॥ १ ॥
ये तु सौगताः पराsसत्त्वं नाङ्गीकुर्वते, तेषां घटादेः सर्वाऽऽत्मकत्वप्रसङ्गः । तथाहि - यथा घटस्य स्वरूपादिना सवं, तथा यदि पररूपादिनाऽपि स्यात्, तथा च सति स्वरूपादिसत्त्ववत् पररूपादिसत्त्वप्रसक्तेः कथं न
For Private & Personal Use Only
॥१०७॥
www.jainelibrary.org