________________
स्याद्
ब्रह्मविवर्ताः, सत्त्वैकरूपेणान्वितत्वात् । यद् यद्रूपणान्वितं तत् तदात्मकमेव । यथा-घटघटीशरावोदश्चनादयो मुद्रूपेणैकेनान्विता मृद्विवर्ताः; सत्त्वेकरूपेणान्वितं च सकलं वस्तु, इति सिद्धं ब्रह्मविवर्तित्वं निखिलभे
॥९५॥
दानामिति ।
____ तदेतत् सर्व मदिरारसाऽऽस्वादगद्गदोद्गदितमिवाऽऽभासते, विचाराऽसहत्वात् । सर्वं हि वस्तु प्रमाणसिद्धं , न तु वामात्रेण; अद्वैतमते च प्रमाणमेव नास्ति, तत्सद्भावे द्वैतप्रसङ्गात् । अद्वैतसाधकस्य प्रमाणस्य द्वितीयस्य
सद्भावात् । अथ मतम्- लोकप्रत्यायनाय तदपेक्षया प्रमाणमप्यभ्युपगम्यते । तदसत् ; तन्मते लोकस्यैवा18 सम्भवात् , एकस्यैव नित्यनिरंशस्य परब्रह्मण एव सत्त्वात् ।
___अथास्तु यथाकथश्चित् प्रमाणमपि । तत्कि प्रत्यक्षमनुमानमागमो वा तत्साधकं प्रमाणसुररीक्रियते । न तावत् प्रत्यक्षम् ; तस्य समस्तवस्तुजातगतभेदस्यैव प्रकाशकत्वात् ; आबालगोपालं तथैव प्रतिभासनात् ।
यच्च 'निर्विकल्पकं प्रत्यक्षं तदावेदकम्' इत्युक्तम् । तदपि न सम्यक् ; तस्य प्रामाण्यानभ्युपगमात् ; सर्वस्यापि २ प्रमाणतत्त्वस्य व्यवसायाऽऽत्मकस्यैवाविसंवादकत्वेन प्रामाण्योपपत्तेः । सविकल्पकेन तु प्रत्यक्षेण प्रमाणभूतेनैकस्यैव विधिरूपस्य परमब्रह्मणः स्वप्नेऽप्यप्रतिभासनात ।
यदप्युक्तं- “आहुर्विधात प्रत्यक्षम्" इत्यादि । तदपि न पेशलम् ; प्रत्यक्षेण ह्यनुवृत्तव्यावृत्ताकारात्म| कवस्तुन एव प्रकाशनात् ; एतच्च प्रागेव क्षुण्णम् । न ह्यनुस्यूतमेकमखण्डं सत्तामात्रं विशेषनिरपेक्षं सामान्य
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܂
॥९५॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org