________________
स्याद्०
॥९३॥
साधयितुं शक्यम्, अवस्तुत्वात् । अभिन्नं चेत्, प्रपञ्चस्वभावतया तस्यापि मिथ्यारूपत्वाऽऽपत्तिः; मिथ्यारूपं च तत् कथं स्वसाध्यसाधनायाऽलम् । एवं च प्रपञ्चस्यापि मिथ्यारूपत्वाऽसिद्धेः कथं परमब्रह्मणस्तात्त्वि? त्वं स्यात् ?, यतो बाह्यार्थाभावो भवेदिति ।
अथवा प्रकारान्तरेण सन्मात्रलक्षणस्य परमब्रह्मणः साधनं, दूषणं चोपन्यस्यते ननु परमब्रह्मण एवै - कस्य परमार्थसतो विधिरूपस्य विद्यमानत्वात् प्रमाणविषयत्वम् ; अपरस्य द्वितीयस्य कस्यचिदप्यभावात् । तथाहि--प्रत्यक्षं तदावेदकमस्ति प्रत्यक्षं द्विधा भिद्यते - निर्विकल्पक सविकल्पकभेदात् । ततश्च निर्विकल्पकप्रत्यक्षात् सन्मात्रविषयात् तस्यैकस्यैव सिद्धिः । तथाचोक्तम्
66
अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् " ॥ १ ॥ नच विधिवत् परस्परव्यावृत्तिरप्यध्यक्षत एवं प्रतीयते इति द्वैतसिद्धिः; तस्य निषेधाऽविषयत्वात्; आहुर्विधातृ प्रत्यक्षं न निषेद्धृ " इत्यादिवचनात् । यच्च सविकल्पकप्रत्यक्षं घटपटादिभेदसाधकं तद सत्तारूपेणान्वितानामेव तेषां प्रकाशकत्वात् सत्ताऽद्वैतस्यैव साधकम् ; सत्तायाश्च परमब्रह्मरूपत्वात् । तदुक्तम्-“ यदद्वैतं तद् ब्रह्मणो रूपम् " इति
9
अनुमानादपि तत्सद्भावो विभाव्यत एव । तथाहि विधिरेव तत्त्वं, प्रमेयत्वात् यतः प्रमाणविषयभूतोऽर्थः प्रमेयः प्रमाणानां च प्रत्यक्षानुमानाऽऽगमोपमानार्थापत्तिसंज्ञकानां भावविषयत्वेनैव प्रवृत्तेः ।
46
Jain Education International
For Private & Personal Use Only
॥९३॥
www.jainelibrary.org