________________
रायपण- इयं ।
अभिषेके देवानां परमोल्लासेन स्वच्छन्द विहरणम्
॥२४७॥
हयरयं नहरयं भट्टरयं उवसंतरयं पसंतरयं करेंति, अप्पेगतिया देवा सूरियाभविमाणं आसियसंमजिओलित्तं | सुइसंमट्ठरत्यंतरावणवीहियं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं मंचाइमंचकलियं करेंति, अप्पेगइया देवा सूरियाभं विमाणं णाणाविहरागोसियं झयपडागाइपडागमंडियं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं | लाउल्लोइयमहियं [पृ० ७+टिप्पण] गोसीससरसरत्तचंदणदद्दरदिण्णपंचंगुलितलं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं उवचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं करेंति, अप्पेगतिया देवा सूरियाभं | विमाणं आसत्तोसत्तविउलवद्वग्धारियमल्लदामकलावं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं पंचवण्णसु. रभिमुक्कपुप्फपुंजोवयारकलियं करेंति, अप्पेगतिया देवा सूरियाभं विमाणं कालागुरुपवरकुंदुरुतुरुकधूवमघमघंतगंधुद्धयाभिरामं करेंति, अप्पेगइया देवा सूरियाभं विमाणं सुगंधगंधियं गंधवहिभूतं करेंति, अप्पेगतिया देवा हिरणवासं वासंति, सुवण्णवासं वासंति, रययवासं वासंति, वइरवासं० पुप्फवासं० फलवासं० मल्लवासं० गंधवासं०चुण्णवासं०आभरणवासं वासंति, अप्पेगेतिया देवा हिरणविहिं भाएति, एवं
[१३६] १आसिक्तम्-उदकच्छटकेन २सम्मार्जित-संभाव्यमानकचवरशोधनेन ३उपलिप्तमिव गोमयादिना उपलिप्त तथा सिक्तानि | जलेन अत एव ४ शुचीनि-पवित्राणि ५ संमृष्टानि-कचरापनयनेन ६ रथ्यान्तराणि ७ आपणवीथय इव-हट्टमार्गा इवापणवीथयोरथ्याविशेषा यस्मिन् तत् तथा ८ कुर्वन्ति, ९ अप्येकका:-केचन देवा १० हिरण्यविधि-हिरण्यरूपं मङ्गलभूतं प्रकारं ११ भाजयन्ति
Jain Education
For Private
Personal Use Only
Hw.jainelibrary.org
I
॥