SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक परिवारयुगादिजिनानतेः सफलयामि निजं भवमद्य तत् । चरित्रम्. इति विनीतमतिः स यतिर्ज वादचलदुच्चपदः किल यावता ॥१०॥ ७६॥ तावत्-बाहुबलेः केवलम् सर्गः-३ प्रशमसौम्यतमः स रजस्तमश्चयमय परिहाय मनो मुनिः। भृशत्रलोक लोकविलोकनप्रदमवाप महः किल केवलम् सुराणां स्तुतिः- उदनदन दिधि दुन्दुभयोऽभितः समभवर कुसुमोत्करपृष्टयः । - उपययुर्नव केवलिनं मुनि सुमनसः प्रमदात् प्रणिनंसवः ॥१०७॥ ४ विमलवीरसुशान्तरसां स्तुति प्रकटयद्भिरथो दिविद्गणैः । परिवृतो विवृतोत्सवसंमदैमुनिरयात् स रयात् प्रभुसंनिधौ ॥१०८॥ 8सुरवधूकृतमङ्गलगीतिको जिनपतिं च पीय विभावसुम् । मुनिवरः स उवाह सकेवल श्रियमिह स्फुटमौक्तिक(सत्) प्रभाम् ॥१०९।। यदि न के बलिनोऽप्यभवन समास्तदिह केवलिनोऽस्य भवन्त्वमी । साम्. तमसां च चयमयं मनः। २ लोका-लोकविलोकनकुशलम्-इति । ३ पणन्तुम्-इच्छवः-नम्राः सुमनसः-देवाः, है सज्जनाश्च । ४ दिविषदो-देवाः । ५ लोके हि विभावसुम्-अग्निम् परिक्रम्य विवाहो वर-वध्वोः प्रसिद्धः-एवम् अत्राऽपि बाहु-18 बलिः, विभावप्नुम् -केवलज्ञानरूपविभायुतं श्रीकाभं परोय-प्रदक्षि गोकृत्य केवलेन सहितां श्रियम्-मुक्तिरमणीम् उवाह । श्रीऋषभपक्षे-विभा-शब्दः केवलज्ञानप्रभावाचकः, वसु-शद्रश्च धनवाचकः । ६ पूर्व तावत् अस्य बाहुबलेः समाः-समानाः केपि बलिनो न अभवन् । परन्तु इह अस्मिन् काले (बाहुबलि केवलितासमये ) अस्य बाहुबलेः समानाः अमी केचलिनो भवन्तु-४ 8 इति हृदयम् । अत्र व-वयोरैक्यं नेयम् । 2000000000000000000000000000000000000 RoooooOONASONOAMONO KO? 000000 ॥ ७६॥ Jain Educatiohamabonal For Private & Personal use only www.pinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy