SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक चरिभम् 0000000000000Woooo noconcoc000000000 ४ विदितवान् समयं च सुकेवलावरणकर्मविनाशकरं तदा ॥९८॥४ ॥७५ ॥४ श्रीयुगादिनिदेशेन बाहुबलिभगिनीद्वयन 'अवतर आशु गजात्' इत्येवं युगादिजिनेशनिदेशतः स्वमयुगं समुपेत्य तदन्तिके । अवतराऽऽशु गजादपि बान्धवेत्यवद्दुच्चगिरा युगपत् तदा ॥९९॥8 प्रमुदितश्रवणस्तदुदीरितश्रवणतः श्रमणः स गतश्रमः । __ हृदि विचारयति स्म सविस्मयः किमु मम खसृवाक्यमिदं मृदु ॥१०॥ न वंदतोऽनृतमादिजिनेशितुर्दुहितरी हितरोपितमानसे। न हि मतंगजमस्मि च संश्रितस्तदनयोर्गदितं किमु वेभि नो ? ॥१०॥8 बाहुबलिविचारणा, तद्-माना-ऽपगमश्च- अहह ! तत्वयुतं च वचोऽनयोरहमवैमि बहिर्मुखधीयुतम् ।। यदिह मानमतंगजतोऽद्य मां द्रुतमिमे अवतारयतो हि ते ॥१०२॥४ शिवपथस्य हि यः स्खकनामजाक्षरयुगेन करोति निषेधनम् । तमविमान्य नु मा-नरिपुं कुधीरहमगां स्वपितुर्नतये न ही ॥१०॥४ १ भरतयुद्धमपास्य लघूनपि व्रतगुरून शमिनः स्फुटकेवलान् । __ स्वमनसैव विकल्य विरोधयन्-अहमनल्पमदादतवतः ॥१०४॥४ ४१ वदतः' तृतीयपुरुषद्विवचनम् । २ हिते रोपित मानसं याभ्यां ते-। ३ वचसो विशेषणमेतत । ४ प्रथमाद्विवचनम् । 8५ 'मा-न' शब्दे 'मा'कार-'न'कारौ द्वौ अपि निषेधवाचकौ । ६ असत्यव्रतः । 000000000000000000000000000000 Jain Educo International For Private & Personal use only jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy