________________
पुण्डरीक
चरिभम्
0000000000000Woooo
noconcoc000000000
४
विदितवान् समयं च सुकेवलावरणकर्मविनाशकरं तदा ॥९८॥४ ॥७५ ॥४
श्रीयुगादिनिदेशेन बाहुबलिभगिनीद्वयन 'अवतर आशु गजात्' इत्येवं युगादिजिनेशनिदेशतः स्वमयुगं समुपेत्य तदन्तिके ।
अवतराऽऽशु गजादपि बान्धवेत्यवद्दुच्चगिरा युगपत् तदा ॥९९॥8 प्रमुदितश्रवणस्तदुदीरितश्रवणतः श्रमणः स गतश्रमः ।
__ हृदि विचारयति स्म सविस्मयः किमु मम खसृवाक्यमिदं मृदु ॥१०॥ न वंदतोऽनृतमादिजिनेशितुर्दुहितरी हितरोपितमानसे।
न हि मतंगजमस्मि च संश्रितस्तदनयोर्गदितं किमु वेभि नो ? ॥१०॥8 बाहुबलिविचारणा, तद्-माना-ऽपगमश्च- अहह ! तत्वयुतं च वचोऽनयोरहमवैमि बहिर्मुखधीयुतम् ।।
यदिह मानमतंगजतोऽद्य मां द्रुतमिमे अवतारयतो हि ते ॥१०२॥४ शिवपथस्य हि यः स्खकनामजाक्षरयुगेन करोति निषेधनम् ।
तमविमान्य नु मा-नरिपुं कुधीरहमगां स्वपितुर्नतये न ही ॥१०॥४ १ भरतयुद्धमपास्य लघूनपि व्रतगुरून शमिनः स्फुटकेवलान् ।
__ स्वमनसैव विकल्य विरोधयन्-अहमनल्पमदादतवतः ॥१०४॥४ ४१ वदतः' तृतीयपुरुषद्विवचनम् । २ हिते रोपित मानसं याभ्यां ते-। ३ वचसो विशेषणमेतत । ४ प्रथमाद्विवचनम् । 8५ 'मा-न' शब्दे 'मा'कार-'न'कारौ द्वौ अपि निषेधवाचकौ । ६ असत्यव्रतः ।
000000000000000000000000000000
Jain Educo International
For Private & Personal use only
jainelibrary.org