SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-तदोक्तं वज्रनाभोऽयं भरते भविता जिनः। स्मृत्वा श्रेयांस इत्यागान-नाभेयं प्रपितामहम् ॥२६॥ चरित्रम्. नत्वा नाथं निमन्त्रयाऽसौ दानायाऽनं व्यलोकयत् । तावदिक्षुरमोऽभ्यागान-नव्यः श्रेयांसहकपुरः ॥२७॥ 2.इक्षु बालोऽग्रहीनाथस्त्यक्त्वाऽन्याः सुखखादिकाः। इत्युत्सुक इवाऽन्नेभ्यः स्नेहादिक्षुरसोऽभ्यगात् ॥१८॥ ४ सर्व कुम्भततेरिनु-रसं स वितते प्रभोः। करे वरेण भावेन सदाऽऽरोहच्छिखं ददौ ॥१९॥ तदा जयजयारावं देवा देव्यो दिवि व्यधुः। सुवर्ण-रत्नवर्ष च चक्रस्तस्य गृहाजिरे ॥३०॥ श्रेयांसं श्रेयसां स्थानं नृपाः सर्वेऽपि तुष्टुवुः। तापसास्तेऽभ्यधु थो भिक्षार्थी विविद कथम् ! ॥३॥ सोऽवदद् वीक्षिते नाथेऽस्मार्ष पूर्व निजं भवम् । सारथिर्वज्रनाभस्य केशवोऽहं पुरा भवे ॥३२॥ 8 स्वयंप्रभाभवात् पूर्व संगतः स्वामिना समम् । अष्टौ भवा अमुं यावद्-उत्पन्न: स्नेह वन्धतः ॥२३॥ इति श्रुत्वा नृपा हृष्टास्तापसाश्चाशिषं ददुः। जय त्वं दानिनां धुर्य! जय धीरशिरोमणे ! ॥१४॥ ४ श्रीनाभेयकराऽऽलवालवलये वर्षात् प्ररूढः पुरा, कृत्वा गेहजनस्य संमदमयोऽशुष्यन् स दानद्रुमः। ४संसिच्येक्षुरसैः कृतो यतिमुदे येनातिनव्यच्छविः, श्रेयांसः स नरोत्तमो विजयतां दानैकवीरश्चिरम् ॥३५॥ ४ तदारभ्य जने जाते पुण्यनैपुण्यतत्परे । विहरन भगवान् भिक्षां यथाकालं सलेभिवान् ॥६६॥ विदधे परिणां यत्र स्वामी तत्र स राजसूः । व्यधापयन्मणीपीठ-मन्यांहिस्पर्शरक्षकः ॥३७॥ साक्षादेतो प्रभोरंही इति ध्यायन् स पादुके। विधाय तत्राऽनुप्रातः पूजां भूजानिजोऽकरोत् ॥३८॥ श्रेयांसमिति कुर्वन्तं वीक्ष्याऽन्योऽपि जनोऽखिलः। प्रभुपारणस्य पृथ्व्यां कृत्वा पीठमपूपुजत् ॥६९॥ १ पु० न्यमन्त्र्य-।२ सद्-आरोहत्-शिखम् । ३ पु० भवान् । ४ पु० पारणा। For Private & Personal Use Only 0000RPORNORo000000MROROROROOM Jain Education Interational www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy