SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ चरित्रम् पुण्डरीक- इत्थं कलाचार्यवचः शुचि श्रुत्वा नृपाङ्गजः। नत्वा जगाद सुगुरो ! करिव्येऽहमिदं ध्रुवम् ॥८९॥ 6 अथ- अनुकुलो दुकूलानि भूपस्तम्मै कलाविदे। ददो तदौचित्ययुतो गुणिगौरवहेतुवित् ॥९॥ ॥२१२॥ एवं श्रीभीमसेनेन भूभुजा सत्कृतः कृती । ज्ञानानन्दः कलाचार्यो निजं धाम जग.म सः ॥९॥ अथाऽन्यदा कृतस्नानः संवीतशुचिचीवरः। गृहदेवगृहे देव-पूजायै नृपसूर्ययौ ॥ ९२॥ ( दिव्या पत्रिका- ) उत्तारयन् स निर्माल्यं कुमारो निजपाणिना। जिनेन्द्र मूर्तिहस्तस्थामपश्यद् दिव्धपत्रिकाम् ।। स्वर्णवर्णावलीरम्यां पत्रिका नृपनन्दनः । नीत्वेत्थं वाचयामास विस्मयावासमानसः ॥९४। तथाहि- योऽत्र दुःख-सुखपूरगतोऽपि स्वीयसत्वतरणी न विमुञ्चेत् । गर्व-दैन्यजलधिद्वयमध्ये नो पतेत् स गतपातकभारः ॥९५५ अन्यच्च- पूर्वकर्मयशतः सुखिनः स्युर्दुःखिनश्च भुवने भविनोऽमी। पीधीभिरिति तत्वमवेत्य सत्वमेव सततं करणीयम ॥९॥ इत्थं दिव्यंमिदं पत्रं वाचं वाचं स भूपभूः। स स्वान्तं स्नपयामास प्रमोदक्षीरनीरधौ ॥९७॥ ततः श्रीवीतरागस्य पूजां कृत्वा नृपाङ्गजः | काव्यद्वयं स्मरन्नेष चक्र तद्दिननिर्गमम् ॥९८॥ 8 विधाय सायमप्येष कुमारो जिनपूजनम् । याते यामेऽङ्गसौख्येन शय्यायां स्वापमाप सः॥२९॥ ( भुवनभानुर्विरूपां नारीमैक्षत-) ततो यावजजागार कुमार: म्फारसत्ववान् । तावत् पुरो विरूपाक्रीमेको नारीमक्षत ॥१०॥ १ परिहितम्। २ चित्तम् । ॥२१२॥ posporomoooooooooroscoooooooooo0000000000000000000or DO000000droMOOOOOOOOOOOOOOOOOOc000000000 ११ Jain Education tema For Private & Personal use only onlinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy