________________
सर्गः-५
॥१४०॥
पुण्डरीक-8 कामेन कामं स्वशनिषिक्तैः संप्रापितां विह्वलता लतान्तः।
) चरित्रम् सदौषधीसंनिभदेहयष्टिस्पर्शात् विशल्यां कुरु मे सखीं त्वम् ॥५४॥ (ललनाया: कामपारतम्य -) तस्यों वदन्त्यामिति तत्र सख्या मदालसाक्षी लुलदडायटि।
राज्ञः समीपं समुपेत्य हाव-भावैर्युता स्वामवदत् सखी सा ॥२५॥ प्रतीच्यामम्भोधौ प्रमरकर श्रेणिकलितं रवेबिम्बं रक्तो पलमिव पुरः प्रेक्ष्य सहसा। ___ तमस्तोमोऽप्युच्चैः सखि ! स विदलत्कइमलेरुचिश्चचाल प्रोल्लोलालिकुलवलं चन्द्रवदने ! ॥५३॥ प्रशान्तनेत्रो नरनायकोऽयं तां नायिका कोमलवागुवाच ।
(राज्ञः एकपत्नीव्रतदृढता, ललनायै उपदेशश्च-) अधि प्रसता भव चामरूप-प्रज्ञापितग्रौढकुले! मृगाक्षि! ॥२७॥ भद्रे ! सुखं वैषयिक क्षणं स्यादनन्तपापं त्वतिदुःखदायि।
धीरीकुरु त्वं तु मनो निजं तत् वीरीभवाऽस्मिन् स्मरयोधयुद्धे यतः-रूपं सशीलं नययुंग नृपत्वं धनं सदानं वचनं तु सत्यम् ।
परोपकारे बहु बुद्धिमत्त्वं तत् पायसं शकरयेव स.रम् ॥१९॥ अन्यच्च-विश्वत्रये सन्ति परस्त्रियो यास्ता मे स्वसारो नियमोऽस्ति सारः ।
विधाय चित्तं विमलं स्वकीयं यथाऽऽगतं सुन्दरि तत् प्रयाहि ॥३०॥ १ लताकुञ्जमध्ये । २ शल्यरहिताम् । ३ मदेन अलसे नेत्रे यस्याः सा । ४ प्रसरणशीला: । ५ कश्मलम् - मलिनम् । ६ भ्रमरकुलवत्-श्यामत्वेन । ४७ वीरा शुग भव । ८ नीतियुक्तम् ।
४॥१४०॥
YOOOOOOOmmocomommmcoooooooooooooooo
MOHAMMINowooooooooo
Jain Educato International
For Private & Personal use only
wwidtinelibrary.org