SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ॥११॥ सर्मः-४ पुण्डरीक-8 तदति परिहर प्रवृद्धचिन्तां स्वजनविषादविनाशहेतवे त्वम् । भज सुखमेखसंमदं हृदन्तः कुरु मुखचन्द्ररुचा शुभां समा त्वम् ।। ३६ ॥ 5 तदनु तदनुरागपत्रपात्रात् नृपतनयाहृदयाम्बुजाद् विनिद्रात् । अरुणवदनहंसवाकूप्रभाभिभ्रमर इवाऽपगतोऽभितो विषादः ॥३७॥ अवहृषिततनूरुहा नताङ्गी स्फुरदुरुवेपथुवेपमानवस्त्रा । तरलतस्कटाक्षलोलनेत्रा नृपदाहिता सहिता (मेघनादस्य मालारोपणम्-) ह्यनेकभावः ॥ ३८ ॥ परिमलमुदितालिगीयमानां स्वकरसरोजयुगेन संगमय्य । विधिविलसितविस्मितस्य कण्ठे नृपतिसुतस्य मुदा न्यधत्त मालाम् ॥ ३९॥ तदा चहंसास्यद्वारनिर्यातसौभाग्याकृष्टया तया। समं गत्वा नृपदृशः कुमारे विस्मयात् स्थिताः ॥ ४० ॥ देवीदत्तप्रसूनेऽथ भ्रामिते तदृशां पुरः । नीतास्तेन विशामीशास्ते विश्वेऽपि स्ववश्यताम् ॥ ४१ ॥ लक्ष्मीदेवी अब्रवीत-) सुप्रकाशे सदाकाशे सिंहासनसमाश्रिता । देवताभियंता ताभिलक्ष्मीदृष्टा ततोऽब्रवीत् ॥ ४२ ॥ हो! निरंहोमनसः श्रूयतां वचनं नृपाः! । त्रिखण्डानामखण्डानामथो नाथो सपत्य सौ ॥४३॥ यतः शुचिनरुचिः सुकृती च कलाकृती । तात्विका सात्विकश्चैष गुणझो एगिरा पाये ॥४४॥ पुरा परीक्ष्य वीक्षायां बद्धस्य गुणदृढः । सन्मनोऽन्यं मनोज्ञ नो मन्यते सुवने नृपम् ॥ ४ ॥ आज्ञा मान्या ततोऽस्यैव मान्याः कुरुत कल्पनाः । स्वामिनं स्वसमानं तनमतनं गतसं ॥ ४३ ।। १ अखं मनः-इति गम्यते। २ अंहः-पापम् । ३ पु. मनोऽन्यम् । ४ एन:-पापम् । उaooooooooooooooooooooooooooooooooooo SC00000000000000000ORONORNO womooooooor ॥११ Jain Education International For Private & Personal use only www.ddinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy