SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक १चरित्रमा Oxnxxooooooooooooo कुन्नरेन्द्रसमारूढान् सिंहान् शङ्गगतानिव । वर्षतश्च सुवर्णानि जलानि जलदानिव ॥७॥ दिशो दिशः सशतशः-तान् समेतान् नृपोत्तमान् । दृष्ट्वा व्यचिन्तयदहो! स्त्रीनामाऽप्यतिमोहनम् ॥ ८॥ ४सर्गः-४ अत्युच्चचारुमञ्चस्था रत्नसिंहासनावलिः। तैनरेन्द्ररलंचक्रे मित्र-मन्त्रिवरावृतः ॥१॥ (मेघनादकुमारम् काऽपि देवी अवदत्-) 8 अथो कुमारमागत्य देवी काऽप्यवद् वचः। लक्ष्म्या दत्तममुं हंसं पुण्याश्रय ! समाश्रय ॥१०॥ नृराज राजहंसस्थं कृत्वा देवी दिवं ययौ । स ध्यौ मयि साम्राज्यदेवता ममतायुता ॥ ११॥ दृष्ट्वा व्योम्नि मैरालस्थं भूपा विस्मयमित्यधुः। सभालोकसमालोकपरः किं कोऽप्ययं सुरः? ॥ १२ ॥ (कन्या त्रैलोक्यसुन्दरी-) ततः श्रीचन्दनालेपा सुधांशुविमलांशुका । सरत्नकोटीकोटीरप्रमुखाभरणभारिणी ॥ १३ ॥ नरयानसमारूढा शतसंख्यसखीवृता। बुद्धिपोरीप्रतीहारीनीतमालास्थलोचना ॥ १४ ॥ श्रीः पुण्याद् दानतः कीर्तिः सिद्धिर्ज्ञानाद् मतिःश्रुतात् । प्रादुरासीत् तथा सौधात् कन्या त्रैलोक्यसुन्दरी॥४ शङ्काराम्भोघनालीव नृपचित्तसरस्ततिम् । सा तत्रोत्तरेलीचक्रे न तु तं सत्त्वसागरम् ॥ १६ ॥ कुमरी सन्मुखं पाणिमुध्धृत्य वचनोद्वरी । प्रतिहारी समारेभे सुरूपं भूपवर्णनम् ॥ १७ ॥ ( काञ्चनपुरीपतिनृपः अमरचन्द्रः-- ) अयि कुवलयनेत्रे! काञ्चनाया नगर्याः नृपतिरमरचन्द्रः कीर्ति-चन्द्रातपादयः। अनुमितिविमलाङ्गं लोचनाभ्यां निपीय । त्वमसि रसथकोरि!प्राप्नुहि प्रौढहर्षम् ॥ १८ ॥ १ मेघानिव । २ मरालो-हंसः । ३ अंशुक-वनम् । ४ पारी पात्रविशेषः । ५ चञ्चलीचक्रे । ३ तं मेघनादम् । ७ वरवचना । ॥१०८।। 0000000oooook.comoooo000000000000000000000000na Jain Educatiematonal For Private & Personal use only wwbinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy