SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ॥ ८४ ॥8 सर्गः-३ पुण्डरीक-8 मुनिमरीचिमुपेत्य परीय च स्थित उवाच पुरो भरतेश्वरः ॥६२॥ ४ व्रतमिदं गततीव्रतमत्र नो न च शरीरमिदं तव किंतु भोः ।। किल भवान् भविता यदपश्चिमो जिनपतिस्तदहं प्रणमाम्यथ ॥६३॥ B (मरीचिमदः-) इति निगद्य नमस्कृतवत्यथो प्रभुसमीपगते भरतेश्वरे। मुनिमरीचिरसौ चिरसौहृदान्निजपितुर्नमनान्मदवानभूत् ॥६४॥ अहमहो ! प्रियमित्र इति ध्रुवं सुभगभोगयुतः किल चक्रभृत् ।। ___ अहमहो ! प्रथमः पुरुषोत्तमः प्रभविताऽहमहोऽत्र जिनेश्वरः ॥६५॥3 विहितविश्वविवेकविलोचनो मम पितामह आद्यजिनेश्वरः। __ भरतचक्रपतिश्च पिता ततो महदलं सकलं विमलं कुलम् ॥६६॥ इति मरीचिमुनिविदुरोऽन्तराप्रमदतुन्दिलहृत् प्रननत सः। अबलधर्म-शरीरजुषामहो ! रसवती सहते न हि चक्रगीः ॥६७॥ (भरताभिग्रहग्रहणम्-) प्रतिदिनं विदधामि जिनार्चनं ध्रुवमभिग्रहमेनमथाग्रहात् । । जिनपतेः पुरतो भरतोऽग्रहीद् विमलवासनया कलितस्तदा ॥३८॥४ (श्रीजिनबिम्ब-स्थापना-) प्रथमतीर्थपतिं प्रणिपत्य सोऽवतरति स्म ततः स्फटिकाचलात्। सुरपतिर्भरताय च हर्षितो मणिमयं जिनबिम्बमिहार्पयत् ॥६९॥४॥ cocococoncococoason concocoon0000000000cccccc 100000000000ooooooooooooo0000000000000000080pse १ परीय-परिक्रम्य । २ गता तीव्रता यास्मिन् व्रते तत् । Jain Educato International For Private & Personal use only wimmjainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy