________________
॥ ८४ ॥8
सर्गः-३
पुण्डरीक-8
मुनिमरीचिमुपेत्य परीय च स्थित उवाच पुरो भरतेश्वरः ॥६२॥ ४ व्रतमिदं गततीव्रतमत्र नो न च शरीरमिदं तव किंतु भोः ।।
किल भवान् भविता यदपश्चिमो जिनपतिस्तदहं प्रणमाम्यथ ॥६३॥ B (मरीचिमदः-) इति निगद्य नमस्कृतवत्यथो प्रभुसमीपगते भरतेश्वरे।
मुनिमरीचिरसौ चिरसौहृदान्निजपितुर्नमनान्मदवानभूत् ॥६४॥ अहमहो ! प्रियमित्र इति ध्रुवं सुभगभोगयुतः किल चक्रभृत् ।।
___ अहमहो ! प्रथमः पुरुषोत्तमः प्रभविताऽहमहोऽत्र जिनेश्वरः ॥६५॥3 विहितविश्वविवेकविलोचनो मम पितामह आद्यजिनेश्वरः।
__ भरतचक्रपतिश्च पिता ततो महदलं सकलं विमलं कुलम् ॥६६॥ इति मरीचिमुनिविदुरोऽन्तराप्रमदतुन्दिलहृत् प्रननत सः।
अबलधर्म-शरीरजुषामहो ! रसवती सहते न हि चक्रगीः ॥६७॥ (भरताभिग्रहग्रहणम्-) प्रतिदिनं विदधामि जिनार्चनं ध्रुवमभिग्रहमेनमथाग्रहात् । ।
जिनपतेः पुरतो भरतोऽग्रहीद् विमलवासनया कलितस्तदा ॥३८॥४ (श्रीजिनबिम्ब-स्थापना-) प्रथमतीर्थपतिं प्रणिपत्य सोऽवतरति स्म ततः स्फटिकाचलात्।
सुरपतिर्भरताय च हर्षितो मणिमयं जिनबिम्बमिहार्पयत् ॥६९॥४॥
cocococoncococoason concocoon0000000000cccccc
100000000000ooooooooooooo0000000000000000080pse
१ परीय-परिक्रम्य । २ गता तीव्रता यास्मिन् व्रते तत् ।
Jain Educato International
For Private & Personal use only
wimmjainelibrary.org