________________
स्थानकथनमन्तरेणाविकला कथिता स्यादिति मरीच्युत्थानं वक्तव्यं,तदपिन ऋषभसमुत्थानकथनमन्तरेण सम्यकथयितुं शक्यहै मिति ऋषभजिनसमुत्थानस्य प्रकृतता, तच्च किञ्चिदुक्तं किञ्चित्तु 'चित्तबहुलट्ठमीए (१४२) इत्यादिनाऽनन्तरमेव वक्ष्यत इति ।
गाथार्थः॥'चतुर्मुष्टिकं च लोचं कृत्वे'ति (१४२-२१),पञ्चममुष्टियोग्यान् किल केशान् भगवतः कनकावदाते शरीरेऽञ्जनरेखा इवराजमानानुपलभ्य शक्रेण प्रणिपत्य विज्ञप्तं-भगवन् ! मय्यनुग्रहं विधाय ध्रियन्तामित्थमेवामी, भगवताऽपि तदुपरोधात्तथैव कृतमिति, अत एवेदानीमपि स्कन्धोपरि वल्लरिकाः क्रियन्त इति भावः। 'सेज्जंसो से सयंपभादेवी पुत्वभवनिन्नामिय-' त्ति (१४६-४), स श्रेयांसजीवो ललिताङ्गदेवस्य स्वयंप्रभादेवी आसीत् , साऽपि पूर्वभवे किमासीदित्याह–'निर्नामिके'ति, अथ केयं निर्नामिकेति?, तदुत्पत्तिः संक्षेपादुच्यते-धातकीखण्डद्वीपे पूर्वविदेहे मङ्गलावतीविजये नन्दिग्रामे अतीव दारिद्रयविद्रुतनाइलाभिधानगृहपते गश्रीनाम्यास्तद्भार्यायाः षण्णां दुहितॄणामुपरि सप्तमी पुत्रिका समभूद् दुहित्रुद्विजितैश्च मातापितृभिर्न तस्या नाम चक्रे, ततो लोके निर्नामिकेति ख्यातिं गता, अन्यदा च कस्मिंश्चिदुत्सवे समृद्धजनडिम्भरूपाणि नानाविधखाद्यपेयादिवस्तुव्यग्रहस्तान्युद्यानादिषु गच्छन्ति दृष्ट्वा निर्नामिकाऽपि मोदकादिवस्तूनि मातरं याचितवती, मात्राऽप्यतीवानिष्टत्वादुक्ताऽसौ, गच्छाम्बरतिलकं पर्वतं ततः पातं कृत्वा म्रियस्व वा फलानि वा भक्षय, इतस्तावदपसर, ततोऽसावतीव दुःखिता रुदती गृहान्निर्गत्याम्बरतिलकं पर्वतं ययौ, तत्र च पूर्वसमवसृतयुगन्धराचार्यसमीपे धर्ममाकर्ण्य प्रतिपद्य श्रावकधर्म गत्वा नन्दिग्रामं कृत्वा विविधं तपःकर्म दौर्भाग्यादिदोषात् केनचिदपरिणीतैव परिणतवयाः स्वीकृ
For Private Personal Use Only
DIRv.ininelibrary.org
Jan Education HI DIL