SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ स्थानकथनमन्तरेणाविकला कथिता स्यादिति मरीच्युत्थानं वक्तव्यं,तदपिन ऋषभसमुत्थानकथनमन्तरेण सम्यकथयितुं शक्यहै मिति ऋषभजिनसमुत्थानस्य प्रकृतता, तच्च किञ्चिदुक्तं किञ्चित्तु 'चित्तबहुलट्ठमीए (१४२) इत्यादिनाऽनन्तरमेव वक्ष्यत इति । गाथार्थः॥'चतुर्मुष्टिकं च लोचं कृत्वे'ति (१४२-२१),पञ्चममुष्टियोग्यान् किल केशान् भगवतः कनकावदाते शरीरेऽञ्जनरेखा इवराजमानानुपलभ्य शक्रेण प्रणिपत्य विज्ञप्तं-भगवन् ! मय्यनुग्रहं विधाय ध्रियन्तामित्थमेवामी, भगवताऽपि तदुपरोधात्तथैव कृतमिति, अत एवेदानीमपि स्कन्धोपरि वल्लरिकाः क्रियन्त इति भावः। 'सेज्जंसो से सयंपभादेवी पुत्वभवनिन्नामिय-' त्ति (१४६-४), स श्रेयांसजीवो ललिताङ्गदेवस्य स्वयंप्रभादेवी आसीत् , साऽपि पूर्वभवे किमासीदित्याह–'निर्नामिके'ति, अथ केयं निर्नामिकेति?, तदुत्पत्तिः संक्षेपादुच्यते-धातकीखण्डद्वीपे पूर्वविदेहे मङ्गलावतीविजये नन्दिग्रामे अतीव दारिद्रयविद्रुतनाइलाभिधानगृहपते गश्रीनाम्यास्तद्भार्यायाः षण्णां दुहितॄणामुपरि सप्तमी पुत्रिका समभूद् दुहित्रुद्विजितैश्च मातापितृभिर्न तस्या नाम चक्रे, ततो लोके निर्नामिकेति ख्यातिं गता, अन्यदा च कस्मिंश्चिदुत्सवे समृद्धजनडिम्भरूपाणि नानाविधखाद्यपेयादिवस्तुव्यग्रहस्तान्युद्यानादिषु गच्छन्ति दृष्ट्वा निर्नामिकाऽपि मोदकादिवस्तूनि मातरं याचितवती, मात्राऽप्यतीवानिष्टत्वादुक्ताऽसौ, गच्छाम्बरतिलकं पर्वतं ततः पातं कृत्वा म्रियस्व वा फलानि वा भक्षय, इतस्तावदपसर, ततोऽसावतीव दुःखिता रुदती गृहान्निर्गत्याम्बरतिलकं पर्वतं ययौ, तत्र च पूर्वसमवसृतयुगन्धराचार्यसमीपे धर्ममाकर्ण्य प्रतिपद्य श्रावकधर्म गत्वा नन्दिग्रामं कृत्वा विविधं तपःकर्म दौर्भाग्यादिदोषात् केनचिदपरिणीतैव परिणतवयाः स्वीकृ For Private Personal Use Only DIRv.ininelibrary.org Jan Education HI DIL
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy