________________
आव०
हारिक टीप्पणं
॥१५॥
वक्ष्ये, तदेवाह-'तिन्नेव य' गाहा 'लक्खं' गाहा 'सट्ठी' गाहा (१३९-७) व्याख्या-प्रथमतीर्थकृतस्त्रीणि लक्षाण्या- जिनशिष्य सङ्ग्रहोऽभूदिति १ त्रिंशत्सहस्राधिकानि त्रीणि लक्षाणि २ षट्त्रिंशत्सहस्राधिकानि त्रीणि लक्षाणि ३ त्रिंशत्सहस्राधि
| संग्रहादि कानि षट् लक्षाणि ४ 'पंच य तीसत्ति त्रिंशत्सहस्राधिकानि पञ्च लक्षाणि ५ विंशतिसहस्राधिकानि चत्वारि लक्षाणि ६ त्रिंशत्सहस्राधिकानि चत्वारि लक्षाणि ७ अशीतिसहस्राधिकानि त्रीणि लक्षाणि ८ 'तिण्हमित्तो यत्ति त्रयाणां तीर्थ-18 | कृतां नवमदशमैकादशलक्षणानामित ऊर्द्ध यथाक्रमं वक्ष्ये इति गम्यते, तदेवाह-वीसुत्तरं छलहियं तिसहरसहियं लक्खं चेति,अनन्तरलक्षशब्दस्येहापि सम्बन्धादिशतिसहस्राधिकं लक्ष९ षड्भिरार्यिकाभिरधिकं लक्षं १०त्रिभिः सहस्रैरधिकं लक्षं ११ लक्खं चेति लक्षमेकम्१२अष्टभिः शतैरधिकं लक्ष१३ द्विषष्टिः सहस्राणि १४'चउसयसमग्गं ति अनन्तरातिक्रान्तानि द्विषष्टिसहस्राण्यत्रापि सम्बन्ध्यन्ते, ततश्चतुर्भिः शतैः समग्राणि द्विषष्टिः सहस्राणि १५ षट्शताधिकान्येकषष्टिः सहस्राणि |१६ षट्शताधिकानि षष्टिः सहस्राणि १७ 'सहि'त्ति षष्टिः सहस्राणि १८ 'पणपन्न'त्ति पञ्चपञ्चाशत्सहस्राणि १९ पन्न'त्ति पञ्चाशत्सहस्राणि २० 'एगचत्त'त्ति एकचत्वारिंशत्सहस्राणि २१ 'चत्त'त्ति चत्वारिंशत्सहस्राणि २२ अष्टत्रिंशत्सहस्राणि २३ षट्त्रिंशत्सहस्राणि २४ । एष उक्तस्वरूपश्चतुर्विशतेरपि तीर्थकृतां यथाक्रममार्यिकाणां सङ्ग्रहो विज्ञेयः । अत्र च सर्व
॥१५॥ तीर्थकरसाध्वीसङ्ख्यायामागतं चतुश्चत्वारिंशल्लक्षाणि षट्चत्वारिंशत्सहस्राणि चत्वारि शतानि षट् चार्यिकाः, तथा चाह"चोयालीसं लक्खा छायालसहस्स चउसयसमग्गा । छच्चेव अजिआणं संगहो होइ एसोत्ति ॥१॥"। इति गाथाचतुष्टयार्थः । एषा च साधुसाध्वीनां स्वहस्तदीक्षितानां सङ्ख्या द्रष्टव्या, न गणधरादिदीक्षितानामिति गुरवः, श्रावक-18
Join Education
128
For Private
Personal Use Only
Jainelibrary.org