SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ वच्छिन्नं सदुपचारतस्तु प्रतिष्ठकाद्याकारं लोकक्षेत्रमुच्यते धर्माधर्मयोरपि तद्वृत्तित्वात् तन्निबन्धन एवोपचारतः संस्थानव्यवहारः अत एवाह-'धर्माधर्मयोरपि लोकक्षेत्रे'त्यादि (५९९-१६), ननु लोकक्षेत्रस्यैव किं संस्थानमित्याह-'हिट्ठा मझेगाहा व्याख्या-अधस्तान्मध्ये उपरिच यथासंख्यं छविझल्लरिमृदङ्गसंस्थानो लोकोऽवसेयः तत्र छबी-नाम विस्तीर्णा पुष्पचङ्गेरी तदाकारोऽधोलोकः, तिर्यग्लोको झलाकारः, ऊर्द्धलोकस्तु मृदङ्गाकार इति, नन्ववगतमुक्तक्रमेण धर्माधर्माकाशजीवपुद्गलानां संस्थानं, अथ कालस्य किं संस्थानमित्याह-'अद्धागारो अद्धाखित्तागिती नेतो'त्ति अद्धायाः-कालस्याकारोऽद्धाक्षेत्रं-मनुष्यक्षेत्रं तदाकृतिज्ञेयः, सूर्य क्रियाभिव्यङ्गयो हि कालः किल मनुजक्षेत्र एव वर्त्तते, अतो य एव तस्याकारः स एव कालस्याप्युपचारतो विज्ञेय इतिगाथार्थः। सेलीसीति प्राकृतनामाधिकृत्य व्युत्पत्तिमाह-'अहवा सेलोच इसी'गाहा (६०६-१३ ), व्याख्या-सेल इव इसी-महर्षिः शैलेशीति भवति, ननु शैलेशी तस्य महर्षेःकाचिद्विशिष्टाऽवस्थैवोच्यते कथं शैलेशीप्रतिपत्ता मुनिरप्येवं व्यपदिश्यत ? इत्याह-सोऽप्येवं व्यपदेश्यो भवति स्थिरतया हेतुभूतया, स हि महर्षिस्तस्यामवस्थायां शैलवत् स्थिरो भवतीति शैलेशीत्युच्यते, एनमेव प्राकृतशब्दमधिकृत्य व्युत्पत्त्यन्तरमाह-'सोवेति वाशब्दः पक्षान्तरद्योतकः, स शैलेशीप्रतिपत्ता मुनिः 'अलेसीहोईत्ति तस्यामवस्थायामलेश्यः-समस्तलेश्याविकलो भवतीतिकृत्वा, अलेशीतिपदसम्बन्धिनोऽकारस्य लोपं कृत्वा सेलेशीति प्राकृतशब्देन सेलेसी प्रतिपत्ताभिधीयत इतिगाथार्थः। समाप्तं ध्यानशतं । 'जीवनेसत्थीया रायाइसंदेसातो जहा उद्गस्स जताईहि'मित्यादि ( ६१३-१५), जीवाज्जीवेन वा हेतुभूतेन वस्तूदकादि निसृजति यस्यां जीवनिपातनात् सा जीवनसृष्टिकी, अत्र हि राजादिजीवात्-तदादेशादित्यर्थः तेन Jain Educat onal For Private & Personal Use Only X kww.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy