SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिकावृत्तिः । ॥७६॥ Jain Education Interna चैव मोयपडिमा ५. दो पडिमाओ पं० त० - जबमज्झे चेव चंदपडिमा बहरमज्झे चेव चंदपडिमा ६, दुबिहे सामाइप पं त० - अगारसामाइए चेव अणगारसामाइर चेव (सु०८४) । 'दुविहे 'त्यादि सूत्रचतुष्टयं कण्ठ्ये, नवरं आचरणमाचारी व्यवहारो ज्ञानं श्रुतज्ञानं तद्विषय आचारः कालादिरष्टविधो ज्ञानाचारः, उक्तं च “काले विणये बहुमाणे, उवहाणे व तह अनिन्दवणे । बंजण अत्थ तदुभये, fast नाणमाया ||१|| "त्ति, नोज्ञानाचारः - एतद्विलक्षणो दर्शनाचार इति, दर्शनं - सम्यक्त्वं तदाचारो निःशकितादिरष्टविध एव, आह च - "निस्संकिय निकंखिय, निव्वितिगिच्छा अमूढदिही या उबवूह थिरीकरणे, वच्छ भावणे अ || २ || "त्ति, नोदर्शनाचारश्चारित्रादिरिति, चारित्राचारः समितिगुप्तिरूपोऽष्टधा आह च"पणिहाणजोगजुत्तो, पंचहि समिईहि तीहिं गुत्तीहि । एस चरित्तायारो, अट्टविहो होइ नायव्वो ||२||"त्ति, नोचारित्राचारस्तपआचारप्रभृतिः, तत्र तपआचारो द्वादशधा, उक्तं च-- “बारसविहंमि वि तवे, सब्भिंतरवाहिरे कुसलदिट्ठे । अगिलाए अणाजीवी, नायव्यो सो तवायारो || ४ || "त्ति, वीर्याचारस्तु ज्ञानादिष्वेव शक्तेरगोपनं तदनतिक्रमश्चेति, उक्तं च-- “ अणि गूहियवलविरिओ, परकमर जो जहुत्तमाउत्तो । जुजइ य जहाथामं, नायव्वो वीरियायारो ||५|| "त्ति, अथ वीर्याचारस्यैव विशेषाभिधानाय पसूत्रीमाह - 'दो पडिमे 'त्यादि, प्रतिमा प्रतिपत्तिः प्रतिज्ञेतियावत्, समाधानं समाधिः - प्रशस्तभावलक्षणः तस्य प्रतिमा समाधिप्रतिमा दशाश्रुतस्कन्धोक्ता द्विभेदा- श्रुतसमाधिप्रतिमा सामायिकादिचारित्रसमाधिप्रतिमा च, उपधानं तपस्तत्प्रतिमोपधानप्रतिमा द्वादश भिक्षुप्रतिमा एकादशोपासकप्रतिमाश्चेत्येवंरूपेति । विवेचनं विवेक:- त्यागः स चान्तराणां कपायादीनां बाह्यानां गणशरीरभक्तपाना For Private & Personal Use Only सु०८४ । ॥७६॥ ww.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy