SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सू०८२-८३॥ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ॥७३॥ नवरं भाषाशब्दो भाषापर्याप्तिनामकर्मोदयापादितो जीवशब्दः इतरस्तु नोभापाशब्दः १, अक्षरसम्बद्धो-वर्णव्यक्तिमान् नोअक्षरसम्बद्धस्त्वितर इति २, आतोद्यं-पटहादि तस्य यः शब्दः स तथा, नोआतोद्यशब्दो वंशस्फोटादिरवः ३, ततं यत्तन्त्रीवर्धादिबद्धमातोघं ४, तच्च किश्चिद् घनं यथा पिञ्जनिकाति, किञ्चिच्छपिरं यथा वीणापटहादिकं तजनितः शब्दस्ततो घनः भुषिरश्चति व्यपदिश्यते ५, विततं ततविलक्षणं तन्त्र्यादिरहितं तदपि धनं भाणकवन शपिरं काहलादिवत तज्जः शब्दो विततो घनः शुपिरश्चेति, चतु:स्थानके पुनरिदमेवं भणिष्यते-'ततं वीणादिकं ज्ञेय, वित्तं पटहादिकम् । घनं तु काश्यतालादि, वंशादि, शुपिरं मतम् ॥१॥' इति, विवक्षाप्राधान्याच्च न विरोधो मन्तव्य इति ६, भूपणं नुपूरादि, नोभूषणं भूषणादन्यत् ७, तालो-हस्ततालः, 'लत्तिय'त्ति कांसिकाःता हि आतोद्यत्वेन न विवक्षिता: ति, अथवा 'लत्तियासद्देत्ति पाणिप्रहारशब्दः ८॥ उक्ताः शब्दभेदाः, इत|स्तत्कारणनिरूपणायाह-'दोही'त्यादि, द्वाभ्यां स्थानाभ्यां' कारणाभ्यां शब्दोत्पादः स्याद्-भवेत् ८, 'संहन्यमानानां च' सघातमापद्यमानानां सतां कार्यभूतः शब्दोत्पादः स्यात्, पठनम्यर्थे वा षष्ठीति संहन्यमानेभ्य इत्यर्थः, पुदगलानां बादरपरिणामानां यथा घण्टालालयोः एवं भिद्यमानानां-वियोज्यमानानां च यथा वंशदलानामिति । पुदगलसरातभेदयोरेव कारणनिरूपणायाह दोहि ठाणेहिं पोग्गला साहपण ति, त-सयं वा पोग्गला साहष्ण ति परेण या पोग्गला साहण्ण ति १। दोहि ठाणेहि पोग्गला भिजति, त-सयं वा जाव परेण या जाव २ एवं परिसडं ति परिसाडिजति ३, एवं परिवति ४ विसति ५। विहा पोगाला पंत-भिण्णा चेय अभिषणा चेव १, दुविहा पोग्गला पंत-भेउरेधम्मा चेव णोमेउरधम्मा चेव ॥७३॥ For Private & Personal use only Jain Education in www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy