________________
सू०७९ ।
श्रीस्थानाङ्ग
सूत्र दीपिका
वृत्तिः
।
॥६
॥
तं-परित्तसंसारिया चेव अण तसं सारिया चेव जाव वेमाणिया १२ । दुविहा णेरड्या, पं० तं0--संखेजकालसमयद्विया चेव असंखेज कालसमयद्विइया चेव, एवं पंचे दिया पनि दियविंगलि दिययजा जाब वाणमंतरा १३ ।
विहा रया पंतं०-सुलभयोहिया चेव दुलभबोहिया चेव, जाव बेमाणिवा १४ । विहाणेरड्या पं० तं०कण्हपक्खिया चेव सुक्कपक्खिया चेव, जाव वेमाणिया १५ । दुविहा णेरइया पं० त०-चरिमा चेव अचरिमा चेव, जाव बेमाणिया १६ । (सू० ७९) तत्र भव्यदण्डकः कण्ठ्यः , अनन्तरदण्डके 'अणंतर'त्ति एकस्मादनन्तरमुत्पन्ना ये तेऽनन्तरोपपन्नकाः, तदन्यथा त परम्परोपपन्नकाः, विवक्षितदेशापेक्षया वा येऽनन्तरतयोत्पन्नास्ते आद्याः, परम्परया वितरे इति २ गतिदण्डले गतिसमापन्नका-नरकं गच्छन्तः इतरे तु तत्र ये गताः, अथवा गतिसमापन्ना-नरकं प्राप्ता इतरे तु द्रव्यनारकाः, अथवा चलस्थिरत्वापेक्षया ते ज्ञेया इति ३ । प्रथमसमयदण्ड के 'पढमे त्यादि, प्रथमः समयः उपपन्नानां येषां ते प्रथमसमयोपपन्नकाः, तदन्ये अप्रथमसमयोपपन्नका इति ४, आहारदण्डके आहारकाः सदैव, अनाहारकास्तु विग्रहगतावेकं द्वौ वा समयौ ये नाडीमध्ये मृत्वा तत्रैवोत्पद्यन्ते, ये त्वन्यथा ते त्रीनिति, ५ उच्छ्वासदण्डके उच्छवसन्तीत्युच्छ्वासकाः तत्पर्याप्तिपर्याप्तकाः, तदन्ये तु नोच्छ्वासकाः ६, इन्द्रियदण्डके सेन्द्रियाःइन्द्रियपर्याप्त्या पर्याप्ताः, तदपर्याप्तास्तु अनिन्द्रियाः ७, पर्याप्तदण्डके पर्याप्ताः पर्याप्तनामकर्मोदयादितरे त्वितरोदयादिति ८, संझिद्वारे (दण्डके) संज्ञिनो-मनःपर्याप्त्या पर्याप्तकाः तथा अपर्याप्तकास्तु ये (न तथा) तेऽसंज्ञिन इति | 'एवं पंचिदिए' इत्यादि, अस्यायमर्थः--यथा नारकाः संज्यसंज्ञिभेदेनोक्ता एवं 'विगलिंदियवज्ज'त्ति, विकलानि | अपरिपूर्णानि सङ्करूययेन्द्रियाणि येषां ते विकलेन्द्रियाः, तानु पृथिव्यादीन् द्वित्रिचतुरिन्द्रियांश्च वर्जयित्वा येऽन्ये
॥६॥
I
ATAT
Jain Education Int
For Private & Personal use only
ndiwww.jainelibrary.org