________________
श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः ।
118811
Jain Education Interna
वा दीर्घत्वं विवक्षया भावनीयम्, आपेक्षिकत्वात् दीर्घ ह्रस्वयोरिवेति एवमपि हस्वाम् - अल्पां यावदेकोऽन्य इति, अथवा दीर्घामेव यावत् ह्रस्वामेव यावदिति व्याख्येयम पेरवधारणार्थत्वादिति, एक एव वा द्विधा कालभेदेन गते भावभेदादिति, अथवा दीर्घ ह्रस्वं वा कालमेव गर्हत इति ॥ अतीते गर्ने कर्मणि गर्दा भवति, भविष्यति तु प्रत्याख्यानम्, उक्तं च- “अईयं निंदामि पड़प्पन्नं संवरेमि अणागयं पच्चक्रखामीति प्रत्याख्यानमाह-दुविहे पञ्चकखाणे पं० तं - मणसा वेगे पञ्चखाइ, वयसा वेगे पञ्चकुखाइ, अहवा पञ्चकखाणे दुविहे पं० त० दी वेगे अर्द्ध पच्चकुखाइ, इस्स वेगे अद्ध पच्चकुखाइ (सू० ६२ ) दोहि ठाणेहिं अणगारे संपन्ने अणादीय अणवदग्गं दीहमद्ध चाउरत संसारक तार वीतिवपज्जा, तजहा-विजाए चेव चरणेण चेव (सू० ६३)
'दुविहे 'त्यादि, प्रमादप्रातिकूल्येन मर्यादया ख्यानं कथनं प्रत्याख्यानं, विधिनिषेधविषया प्रतिज्ञेत्यर्थः, तच्च द्रव्यतो मिथ्यादृष्टेः सम्यग्रदृष्टेर्वाऽनुपयुक्तस्य कृतचतुर्मासमांसप्रत्याख्यानायाः पारण कदिनमांसदानप्रवृत्ताया राजदुहितुरिवेति भावप्रत्याख्यानमुपयुक्तस्य सम्यग्दृष्टेरिति, तच्च देशसर्वमूलगुणोत्तरगुणभेदादनेकविधमपि करणभेदाद् द्विविधम् आह च - मनसा वैकः प्रत्याख्याति - वधादिकं निवृत्तिविषयीकरोति, शेषं प्रागिव । प्रकारान्तरेणापि तदाह - ' अहवे 'त्यादि, सुगमम् । ज्ञानपूर्वकं प्रत्याख्यानादि मोक्षफलमत आह- 'दोहि 'ति, द्वाभ्यां स्थानाभ्यां गुणाभ्यां सम्पन्नो - युक्तो नास्यागारं - गेहमस्तीत्यनगारः - साधुः नास्त्यादिरस्येत्यनादिकं तत् अवदग्रंपर्यन्तस्तन्नास्ति यस्य सामान्यजीवापेक्षया तदनवदग्रं तत् दीर्घा अद्धा कालो यस्य तद् दीर्घाद्धं तत् मकार आममिकः दीर्घो वा अध्वा मार्गों यस्मिंस्तदीर्घाध्वं तच्चतुरन्तं - चतुविभागं
नरकादिगतिविभागेन, दीर्घत्वं प्राकृत
For Private & Personal Use Only
12000TOHOOTOXE
सू०६२-६३
॥४४॥
Wwww.jainelibrary.org