SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना सूत्र दीपिका वृत्तिः । ॥३७॥ अणवक खवत्तियाकिरिया दुविहा पं० त०-आयसरीरअणवक खवत्तिया चेव परसरोरअणवक खवत्तिया चेव ३३, दो किरियाउ ५० त०- पिज्जवत्तिया चेव दोसवत्तिया चेव ३४, पेज्जत्तिया किरिया दुविहा पंत-मायावत्तिया चेव लोभवत्तिया चेव ३५, दोसवत्तिया किरिया दुविहां पं००-कोहे चेव माणे चेव ३६, (सू०६०) 'आगासे'त्यादि आकाशं व्योम नोआकाशम् तदन्यद्धर्मास्तिकायादि, धर्म:-धर्मास्तिकायो गत्युपष्टम्भगुणः तदन्योऽधर्म:-अधर्मास्तिकायः स्थित्युपष्टम्भगुणः । सविपक्षबन्धादितत्त्वसूत्राणि चत्वारि प्राग्वदिति । बन्धादयश्च क्रियायां सत्यामात्मनो भवन्तीति क्रियानिरूपणायाह-दो किरिए'त्यादिसूत्राणि षट्त्रिंशत्, करण क्रिया, क्रियत इति वा क्रिया, ते च द्वे प्रज्ञप्ते-प्ररूपिते जिनैः, तत्र जीवस्य क्रिया-व्यापारो जीवक्रिया, तथा अजीवस्यपुद्गलसमुदायस्य यत् कर्मतया परिणमनं सा अजीवक्रिया इति, इह 'चिय'शब्दस्य चैवशब्दस्य च पाठान्तरे प्राकृतत्वाद् द्विर्भाव इति, चैवेत्ययं च समुच्चयमात्र एव प्रतीयते, अपिचेत्यादिवदिति, 'जीवकिरिये'त्यादि, सम्य| क्त्वं-तत्त्वश्रद्धानं तदेव जीवव्यापारत्वात् क्रिया सम्यक्त्वक्रिया, एवं मिथ्यात्वक्रियाऽपि, नवरं मिथ्यात्वम् अतत्त्वश्रद्धानं तदपि जीवव्यापार एवेति अथवा सम्यग्दर्शनमिथ्यात्वयोः सतोर्ये भवतः ते सम्यक्त्वमिथ्यात्वक्रिये इति ॥ तत्र 'ईरियावहिय'त्ति, ईरणमीर्या-गमनं तद्विशिष्टः पन्थाः ईर्यापथः तत्र भवा ऐर्यापथिकी, व्युत्पत्तिमात्रमिदं, प्रवृत्तिनिमित्तं तु यत्केवलयोगप्रत्ययमुपशान्तमोहादित्रयस्य सातवेदनीयकर्मतया अजीवस्य पुद्गलराशेर्भवनं (बन्धन) सा ऐर्यापथिकी क्रिया, इह जीवव्यापारेऽप्यजीवप्रधानत्वविवक्षया अजीवक्रियेयमुक्ता, कर्मविशेषो वैर्यापथिकी क्रियोच्यते, यतोऽभिहितं-"ईरियावहिया किरिया दुविहा-बज्झमाणा वेइज्जमाणा य, जा[व] पढमसमये बद्धा बीयसमये वेइया सा बद्धा पुट्ठा वेइया णिज्जिण्णा सेयकाले अकम्मं वा वि भवती"ति ॥३७॥ Jan Education For Private & Personal use only www.jainelibrary.ory
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy