________________
श्रीस्थानाङ्ग सूत्र
दीपिका वृत्तिः
॥३५॥
Jain Education Inter
हरणोपन्यासे, 'जीवच्चेव अजीवच्चेव' त्ति, जीवाश्चैवाजीवाश्चैव, प्राकृतत्वात् संयुक्तपरत्वेन ह्रस्वः, चकारौ समुच्चयार्थी, एवकाराववधारणे, तेन च राज्यन्तरापोहमाह, नोजीवाख्यं राज्यन्तरमस्तीति चेत्, नैवम् सर्वनिषेधकत्वे नोशब्दस्य जीवशब्देाजीव एव प्रतीयते, देशनिषेधकत्वे तु जीवदेश एव प्रतीयते, न च देशो देशिनोऽत्यन्तव्यतिरिक्त इति जीव एवासाविति, 'च्चेय' इति पूर्व्वाध्ययन एवकारार्थे, 'चिय च्चेय एवार्थ' इति वचनात् ततश्च जीवा एवेति विवक्षतवस्तु - अजीवा एवेति च तत्प्रतिपक्ष इति, एवं सर्वत्र अथ 'तसे चेवे'त्यादि, तत्र त्रसनामकर्मोदयतः त्रस्यन्तीति द्वीन्द्रियादयः, स्थावरनामकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावराः - पृथिव्यादयः सह योन्या- उत्पत्तिस्थानेन सयोनिकाः—संसारिणस्तद्विपर्यासभूता अयोनिका :- सिद्धाः, सहायुषा वर्तन्त इति सायुषस्तदन्येऽनायुषः - सिद्धाः, एवं सेन्द्रियाः – संसारिणः, अनिन्द्रियाः- सिद्धादयः, सवेदाः - स्त्रीवेदाद्युदयवन्तः, अवेदकाः - सिद्धादयः, सह रूपेणवर्त्तन्त इति समासान्ते इन्प्रत्यये सति सरूपिणः - संस्थानवर्णादिमन्तः सशरीरा इत्यर्थः, न रूपिणोऽरूपिणोमुक्ताः, सपुद्गलाः-कर्मादिपुद् गलवन्तो जीवाः, अपुद्गलाः सिद्धाः, संसारं भवं समापन्नकाः - आश्रिताः संसारसमापनकाः - संसारिणः, तदितरे सिद्धाः, शाश्वताः - सिद्धाः जन्ममरणादिरहितत्वाद्, अशाश्वताः – संसारिणस्तद्युक्तत्वादिति । एवं जीवतत्त्वस्य द्विपदावतारं निरूप्याजीवतत्त्वस्य तं निरूपयन्नाह -
आगासे चेव नोआगासे चेव । धम्मे चेव अधम्मे चेव । (सू०५८) बंधे चेव मोक्खे चेव १, पुण्णे चैव पावे चैव २, आसवे चेव संवरे चैव ३, वेयणा चैव पिंजरा चैव ४, (सू०५९) दो किरियाड पन्नत्ता, तं०- जीवकिरिया चैव अजीवकिरिया
For Private & Personal Use Only
सु०५७
॥३५॥
www.jainelibrary.org