SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ सू० ३३८-३४०। श्रीस्थानासूत्र. दीपिका वृत्तिः । नैयिका-नारका एव, एते कृष्णस्वरूपत्वादन्धकार कुर्वन्ति, पापानि कर्माणि ज्ञानावरणादीनि मिथ्यात्वाज्ञानलक्षणभावान्धकारकारित्वादन्धकार कुर्वन्तीत्युच्यते, अथवाऽन्धकारस्वरूपेऽधोलोके प्राणिनामुत्पादकत्वेन पापानां कर्मणामन्धकारक त्वमिति, तथा अशुभाः पुद्गलाः-तमिनभावेन परिणता इति । 'मणि'त्ति मणयः-चन्द्रकान्ताद्याः, 'जोईत्ति ज्योतिरग्निरिति ॥ चतुःस्थानकस्य तृतीयोद्देशकः समाप्तः ।। ॥३८३॥ ००००००००००००००००००००००००००००००००००..+00000000000०००.०० व्याख्यातस्तृतीयोदेशकः, तदनन्तरं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके विविधा भावाश्चतुःस्थानकतयोक्ता, इहापि त एव तथैवोच्यन्त इत्येवंसम्बन्धस्यास्योद्दशकस्येदमादिसूत्रम्-- चत्तारि पसप्पगा पं० त०-अणुप्पन्नाण भोगाण उप्पाएत्ता एगे पसप्पए, पुब्बुष्पन्नाणं भोगाण अविप्पओगेणं पगे पसप्पए. अणुप्पन्नाणसोक्खाण उप्पाइत्ता पगे पसप्पप, पुन्वुप्पन्नाण सोकखाण अविप्पओगेण पगे पसप्पए । (सू. ३३९) णेरइयाण चउबिहे आहारे ५० त०-इंगालोवमे मुम्मुरोवमे सीअले हिमसीअले, तिरिक्खजोणियाण चउबिहे आहारे 4. त-कंकोवमे बिलोवमे पाणमंसोवमे पुत्तमंसोवमे, मणुस्साण चउबिहे आहारे प००-असणे जाव साइमे, देवाण चउन्विहे भाहारे पंत-वण्णम ते गंधमंते रसमंते फासमंते (सू० ३४०)। चत्तारि जाइआसीवीसा पंत-विच्छुयजा. इआसीविसे मंडुक्कजाइआसीविसे उरगजाइआसीविसे मणुस्सजाइआसीविसे । विच्छुयजाइआसीविसस्स ण भंते ! केवाए विसए पं०-पभू ण विच्छुयजाइआसीविसे अद्धभरहप्पमाणमेत बोंदि विसेण विपरिणामित (विसपरिणय) 14............000000.....0000000000000000000000000000 ॥३८३॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy