________________
सू०३२३-३२४
श्रीस्थाना
सूत्रदीपिका वृत्तिः ।
॥३५७॥
.04.००००००००००००००००००००००००००००००००००००००००००००००००००
सखा-बालवयस्यः सुहृत्-सज्जनो हितैषी सहायः-सहचरस्तदेककार्यप्रवृत्तो वा सङ्गत विद्यते यस्यासौ साङ्गतिकः परिचितस्तेषाम् , 'अम्हे 'त्ति अस्माभिः 'अन्नमन्नस्स'त्ति अन्योऽन्य 'संगारे'त्ति सङ्केतः प्रतिश्रुतोऽभ्युपगतो भवति स्मेति, 'जे मो(मे)'त्ति योऽस्माकं पूर्व च्यवते देवलोकात् स सम्बोधयितव्य इति चतुर्थम् , इदश्च मनुष्यभवे कृतसङ्केतयोरेकस्य पूर्वलक्षादिजीविषु भवनपत्यादिवृत्पद्य च्युत्वा च नरतयोत्पन्नस्यान्यः पूर्वलक्षादि जीवित्वा सौधमादिपृत्पद्य सम्बोधनार्थ यदेहागच्छति तदाऽवसेयमिति, इत्येतैरिति निगमनमिति । अनन्तरं देवागम उक्तस्तत्र तत्कृतोद्योतो भवतीति तद्विपक्षमन्धकार लोके आह
चउहि ठाणेहि लोगंधगारे सिया, त-अरहंतेहि वोच्छिन्जमाणेहि अरहंतपन्नत्ते धम्मे वोच्छिज्जमाणे पुब्बगए वोच्छिज्जमाणे जायतेजे वोच्छिज्जमाणे ४, चउहि ठाणेहि लोगुज्जोए सिया. त-अरिहंतेहि जायमाणेहि अरिहंतेहि पव्ययंतेहि अरहताण णाणुप्पायमहिमासु अरिहंताण परिणिव्याणमहिमासु४, एवं देवंधगारे देवुज्जो(ज्जु)ए देवसण्णिवाए देवुक्कलियाए देवकहकहए ४, चउहि ठाणेहि देविंदा माणुस्स लोग हव्यमागच्छंति, एवं जहा तिट्ठाणे जाव लोगंतिया देवा माणुस्स लोग हब्वमागच्छेज्जा, त-अरहंतेहिं जायमाणेहि जाव अरिहंताण परिणिव्वाणमहिमासु (सू० ३२४) ।
___ 'चउही'त्यादि व्यक्त, नवरं लोकेऽन्धकार-तमिस्रं द्रव्यतो भावतश्च यत्र यत् स्यात् , सम्भाव्यते ह्यहदादिव्यवच्छेदे द्रव्यतोऽन्धकारम् , उत्पातरूपत्वात्तस्य, छत्रभङ्गादौ रजउद्घातादिवदिति, वहिव्यवच्छेदेऽन्धकारं द्रव्यत एव, तथास्वभावाद् दीपादेरभावाद्वा, भावतोऽपि वा, एकान्तदुष्पमादावागमादेरभावादिति । पूर्व देवागम उक्तो
॥३५७॥
Jain Education
For Private & Personal use only
www.jainelibrary.org