SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ - - - सू०३२०-३२१ ३२२॥ श्रीस्थानात सूत्रदीपिका वृत्तिः । ॥३५२॥ ०००००0000000000000000000००००००००००००००००००0000000.....44 । गुरू गिही व समणो वा । कोवि तिहिं संपउत्तो, दोहिं व एकेकगेणेव ॥१॥"त्ति, त्रिभिरिति-प्रव्राजनोपस्थापनाधर्माचार्यत्वैरिति, उद्देशनम्-अङ्गादेः पटनेऽधिकारित्वकरण तत्र तेन वाऽऽचार्यों-गुरुः उद्देशनाचार्य:, उभयशून्यः को भवतीत्याह-धर्माचार्य इति. अन्ते-गुरोः समीपे वस्तुं शीलमस्यान्तेवासी-शिष्यः प्रवाजनया-दीक्षया अन्तेवासी प्रव्राजनान्तेवासी दिक्षित इत्यर्थः, उपस्थापनान्तेवासी महावतारोपणतः शिष्य इति, चतुर्थभगकस्थः क इत्याह-धान्तेवासी धर्मप्रतिबोधनतः शिष्यः, धर्माथितयोपसम्पन्नो वेत्यर्थः, यो नोद्देशनान्तेवासी न वाचनान्तेवासीति चतुर्थः, स क इत्याहधर्मान्तेवासीति, निर्गता बाह्याभ्यन्तरग्रन्थानिग्रन्थाः-साधवः, रत्नानि भावतो ज्ञानादीनि तैर्व्यवहरतीति रात्निकः पर्यायज्येष्ठ इत्यर्थः, श्रमणो-निर्ग्रन्थो महान्ति-गुरूणि स्थित्यादिभिस्तथाविधप्रमादाद्यभिव्यङ्गयानि कर्माणि यस्य स महाकर्मा, महती क्रिया-कायिकयादिका कर्मबन्धहेतुर्यस्य स महाक्रियः, न आतापयति-आतापनां शीतादिसहनरूपां करोतीत्यनातापी मन्दश्रद्धत्वादिति, अत एवासमितः समितिभिः, स चैवंभूतो धर्मस्यानाराधको भवतीत्येकः, अन्यस्तु पर्यायज्येष्ठ एवाल्पका-लघुकर्माऽल्पक्रिय इति द्वितीयः, अन्यस्तु अवमो-लघुः पर्यायेण रात्निकोऽवमरात्निकः, एवं चैव निर्ग्रन्थिका-श्रमणोपासक-श्रमणोपासिकासूत्राणि श्रमणसूत्रवत् ज्ञेयानि । 'चत्तारि गम'त्ति त्रिष्वपि सूत्रेषु चत्वार आलापका भवनि ॥ चत्तारि समणोवासगा प० त०-अम्मापिइसमाणे भातिसमाणे मित्तसमाणे सवत्तिसमाणे, चत्तारि समणोवासया ५० त०-अद्दागसमाणे पडागसमाणे खाणुसमाणे खरंटसमाणे ४ (सू० ३२१) । समणस्स ण भगवओ महावीरस्स समणोवासगाण सोहम्मे कप्पे अरुणाभे विमाणे चत्तारि पलिओवमाई ठिई पन्नत्ता (सू० ३२२) । चउहिं ॥३५२॥ Jan Education For Privals & Fersonal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy