SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्र स०३२० । दीपिका वृत्तिः । ॥३५१॥ 100000000000000000000000000000000000000000000000000००००० "त्ति, अथवा 'नो माणकरो'त्ति गच्छार्थकरोऽहमिति न माद्यतीति । अनन्तरं गणस्यार्थ उक्तः स च सङ्ग्रहोऽत आह-'गणसंगहकरे'त्ति गणस्याहारादिना ज्ञानादिना च सङ्ग्रह करोतीति गणसङ्ग्रहकरः, शेष तथैव । गणस्य यथायोग प्रायश्चित्तदानादिना शोधि-शुद्धिं करोतीति गणशोधिकरः, अथवा शङ्किते भक्तादौ सति गृहिकुले गत्वाऽनभ्यर्थितो भक्तशुद्धिं करोति यः स प्रथमः, यस्तु मानान गच्छति स द्वितीयः, यस्त्वभ्यर्थि तो गच्छति स तृतीयः, यस्तु नाभ्यर्थितोऽपि तत्र गन्ता स चतुर्थ इति, रूप-साधुनेपथ्य जहाति-त्यजति कारणवशान्न धर्म-चारित्रलक्षण बोटिकमध्यस्थितमुनिवत् , अन्यस्तु धर्म न रूपं निववत् , उभयमपि उत्प्रबजितवत् , नोभयौं सुसाधुवत् , धर्म त्यजत्येको जिनाज्ञारूपं नो गणसंस्थिति-स्वगच्छकृतां मर्यादाम , इह कैश्चिदाचार्यैः तीर्थकरानुपदेशेन संस्थितिः कृता यथा-नास्माभिम हाकल्पाद्यतिशयश्रुतमन्यगणसत्काय देयमिति, एवं च योऽन्यगणसत्काय न तद् ददाति स धर्म त्यजति न गणस्थिति, जिनाज्ञाननुपालनात् , तीर्थकरोपदेशो ह्येव-सर्वेभ्यो योग्येभ्यः श्रुतं दातव्यमिति प्रथमो, यस्तु ददाति स द्वितीयः, यस्त्वयोग्येभ्यः तद्ददाति स तृतीयः, यस्तु श्रुताव्यवच्छेदार्थ तदव्यवच्छेदसमर्थस्य परशिष्यस्य स्वकीयदिग्बन्धं कृत्वा श्रुत ददाति तेन न धर्मो नापि गणसंस्थितिस्त्यक्तेति स चतुर्थ इति । प्रियो धर्मो यस्य तत्र प्रीतिभावेन सुखेन च प्रतिपत्तेः स प्रियधा न च दृढो धर्मों यस्य, आपद्यपि तत्परिणामाविचलनात् , अक्षोभत्वादित्यर्थः स दृढधर्मेदि, अन्यस्तु दृढधर्मा अङ्गीकृतापरित्यागात् न तु प्रियधर्मा कप्टेन धर्मप्रतिपत्तेः, इतरौ तु मुज्ञानौ, आचार्यसूत्रचतुर्थभने यो न प्रवाजनया न चोपस्थापनयाचार्यः स क इत्याह-धर्माचार्य इति, प्रतिबोधक इत्यर्थः, आह च-"धम्मो जेणुवइट्ठो, सो धम्म ....००००००००००0000000000000000000000000000000000000000000 ॥३५२॥ Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy