SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ सू० ३०६-३०७। श्रीस्थाना सूत्रदीपिका वृत्तिः । 100००००००००००००००००००००००००००००००००००००००००००००००००००० पादयः, विदिक्षु-पूर्वोत्तरादिषु वेलन्धराणां पश्चादृवृत्तयोऽनुनायकत्वेन नागराजा अनुवेलन्धरनागराजाः। 'पभासिंसुत्ति चन्द्राणां सौम्यदीप्तिकत्वाद् वस्तुप्रभासनमुक्तमादित्यानां तु खररश्मित्वात् 'तवई सु'त्ति तापनमुक्तमिति । चतुःसङ्ख्यत्वाचन्द्राणां तत्परिवारस्यापि नक्षत्रादेश्चतुःसङ्ख्यत्वमेवेत्याह-चतस्रः कृत्तिका नक्षत्रापेक्षया न तु तारकापेक्षयेति, एवमष्टाविंशतिरपि, अग्निरिति कृत्तिकानक्षत्रस्य देवता यावद्यम इति भरण्या देवता, अङ्गारक आयो ग्रहो भावकेतुरित्यष्टाशीतितम इति, शेष यथा द्विस्थानके, समुद्रद्वारादि जम्बूद्वीपद्वारादिवदिति, चक्रवालस्य-वलयस्य विष्कम्भो विस्तारः जम्बूद्वीपादहिर्धातकीखण्डपुष्करवरार्द्धयोरित्यर्थः, शब्दोपलक्षित उद्देशको शब्दोदेशको द्विस्थानकस्य तृतीय इत्यर्थः, केवल तत्र द्विस्थानकानुरोधेन 'दो भरहाई' इत्यायुक्तमिह तु ' चत्तारि' इत्यादि, उक्त मनुष्यक्षेत्रवस्तूनां चतुःस्थानकमधुना क्षेत्रसाधान्नन्दीश्वरद्वीपवस्तूनामासत्यसूत्राच्चतु:स्थानकं 'नंदीसरवरस्से'त्यादिना ग्रन्थेनाऽऽह नंदीसरवरस्स ण दीवस्स चक्कवालविक्खभस्स बहुमज्झदेसभाए चउद्दिसि चत्तारि अंजणगपव्वया ५० त-पुरथिमिल्ले अंजणगपब्वए दाहिणिल्ले अंजणगपवर पञ्चस्थिमिल्ले अंजणगपब्वए उत्तरिल्ले अंजणगपवए ४, ते ण अंजणगपव्वया चउरासीई जोयणसयसहस्साई उड्ढ उच्चत्तेण एग जोयणसहस्स उव्वेहेण मूले दस जोयणसहस्साई विखंभेण तयाणंतरं च ण मायाए मायाए परिहायमाणा परिहायमाणा उवरि एग जोयणसहस्सं विक्खंभेण पण्णत्ता, मूले एगतीस जोयणसहस्साई छच्च तेवीसे जोयणसए परिक्खेवेण', उरि तिण्णि तिपिण जोयणसहस्साई एग च छावट्ठ जोयणसय परिक्खेवेण, मूले विच्छिन्ना मज्झे संखित्ता उप्पि 000000०००००००००००००००००००००००००००००००००००००००००००000000 ॥३२९॥ Jain Educaton n ational For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy