________________
सू०३०१-३०२।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥३२३॥
3000.00000sara.0000000000000000000000000000000000000000
-- ---
देवपब्बए नागपब्बए, जम्बूद्दीवे दीवे मंदरस्स चउसु विदिसासु चत्तारि वक्खारपव्वया पं० त०-सोमणसे विज्जुप्पभे गंधमादणे मालवते, जंबूद्दीवे दीवे महाविदेहे वासे जहण्णपदे चत्तारि अरहता चत्तारि चक्कवट्टी चत्तारि बलदेवा चत्तारि वासुदेवा उप्पजिसु वा उप्पजति वा उप्पज्जिस्संति वा, जवूद्दीवे दीवे मंदरे पव्वए चत्तारि वणा पं० त०- भद्दसालवणे णंदणवणे सोमणसवणे पंडगवणे, जवू० मंदरे पब्बए पंडगवणे चत्तारि अभिसेयसिलाओ पंत-पंडुकंबलासिला अतिपंडुकंबलासिला रत्तकंबलसिला अतिरत्तकंबलसिला, मंदरचूलिया ण उचरिं चत्तारि जोयणाई विक्खंभेण पन्नत्ता. एवं धायईसंडदीवपुरस्थिमद्धेवि काल आदि करेत्ता जाव मदरचूलियत्ति, एवं जाव पुक्खरवरदीवइढपच्चत्थिमद्धे जाव मंदरचूलियत्ति । जंबृद्दीवगावस्सग तु, कालाओ चूलिया जाव । धायइस डे पुक्खर-बरे य पुवावरे पासे ॥१॥ (सू० ३०२) ।
___'माणुसुत्तरस्स'त्यादि सुगम, किन्तु 'चउद्दिसि"ति चतसृणां दिशां समाहारः चतुर्दिक् तस्मिंश्चतुर्दिशि, अनुस्वारः प्राकृतत्वादिति, कूटानि-शिखराणि, इह च दिग्ग्रहणेऽपि विदिक्ष्विति द्रष्टव्य, तत्र दक्षिणपूर्वस्यां दिशि रत्नकूट, गरुडस्य वेणुदेवस्य निवासभूतं, तथा दक्षिणापरस्यां दिशि रत्नोच्चयकूटं वेलम्बसुखदमित्यपरनामक वेलम्बस्य वायुकुमारेन्द्रस्य सम्बन्धि, तथा पूर्वोत्तरस्यां दिशि सर्वरत्नकूट वेणुदालिमुपर्णकुमारेन्द्रस्य, तथा अपरोतरस्यां दिशि रत्नसञ्चयकूट प्रभजनापरनामक प्रभजनवायुकुमारेन्द्रस्येति, एवं चैतद्वचाख्यायते 'द्वीपसागरप्रशनिसमा यनुलारण, यतस्तत्रोक्त-दक्षिणपूवेणे'त्यादि, सर्व वृत्तौ ज्ञेयम् । अनन्तरं मानुषोत्तरे कूटद्रव्याणि प्ररूपितानि. अधुना तेनावृत क्षेत्रद्रव्याणां चतुःस्थानकावतार 'जबृदी'त्यादिना 'चत्तारि मदरचूलियाओ'एतदन्तेन
00000000000000000000000000000000000000000000. ...
.......
Jan Education
For Privals & Personal use only
www.jainelibrary.org