SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥२९६॥ +0000000000000000000000000000000000000000000000000002 संकिण्णे, पवामेव चत्तारि पुरिसज्जाया प० त०-भद्दे मंदे मिए संकिण्णे, चत्तारि हत्थी ५० त०-भद्दे णाम एगे भद्दमणे, भद्दे णाम एगे मंदमणे, भद्दे णाम एगे मियमणे, भद्दे णाम एगे संकिण्णमणे, पवामेव चत्तारि पुरिसजाया ५० त०-भद्दे णाम एगे भद्दमणे, भद्दे णाम एगे मंदमणे, भद्दे नाम पगे मियमणे, भद्दे णाम एगे संकिण्णमणे, चत्तारि हत्थी ५० त०-मंदे णाम एगे भद्दमणे, मंदे णाम एगे मदमणे, मदे णाम एगे मियमणे, मंदे णाम एगे संकिण्णमणे, एवामेव चत्तारि पुरिसजाया पं० त०-मंदे णाम एगे भद्दमणे त चेव, चत्तारि हत्थी पं० २०-मिए णाम पगे भद्दमणे, मिए णाम एगे मदमणे, मिए णाम एगे मियमणे, मिए णाम पगे सकिण्णमणे, एवामेव चत्तारि पुरिसजाया पं० त-मिए णाम एगे भद्दमणे, तचेव, चत्तारि हत्थी पं० त०-सकिण्णे णाम एगे भद्दमणे, संकिण्णे णाम पगे मदमणे, संकिण्णे णाम एगे मियमणे, संकिण्णे णाम एगे सकिण्णमणे, एवामेव चत्तारि पुरिसजाया प० त०-संकिण्णे णाम एगे भद्दमणे त चेव, जाव संकिण्णे णाम एगे संकिण्णमणे,-महुगुलियपिंगलक्खो, अणुपुव्वसुजायदीहलंगूलो । पुरओ उदग्गधीरो, सबगसमाहिओ भद्दो ॥१॥ चलबहलविसमचम्मो, थूलसिरो थूलपण पेएणं । थूलनहदंतवालो, हरिपिंगललोयणो मंदो ॥२॥ तणुओ तणुयग्गीवो, तणुयतओ तणुयदंतणहवालो । भीरू तत्थुविग्गो, तासी य भवे मिए णाम ॥३॥ एएसि हत्थीणं, थोव थोवं तु जो हरइ हत्थी । वेण व सीलेण व, सो संकिण्णोत्ति णायब्वो ॥४॥ भद्दो मजइ सरप, मदो पुण मजए वसतमि । मिउ मज्जइ हेमते, संकिण्णो सव्वकाल(मि)तु ॥५॥ (सू० २८१)। गतार्था, नवरं, आर्यो नवधा, यदाह-'खेत्ते जाई कुल कम्म, सिप्प भासाए नाणचरणे य । दसणारिय णवहा, मेच्छा सगजवणखसमाइ ॥१॥ति" तत्र आर्यः क्षेत्रतः पुनगर्यः पापकर्मवहिर्भूतत्वेनापाप इत्यर्थः, एवं For Private & Personal use only .000000000000000000000०००००००००००००००००००००0000000000000 ॥२९६॥ Jan Educatan www.iainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy