________________
॥
सू०२४५-२४६।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥२६॥
खादघुणवदिति भावः, तथा काष्ठखादधुणसमानस्य साधोः सारखादघुणसमानापेक्षया त्वसारभोजित्वेन निरभिष्व
ङ्गत्वात् त्वक्छल्लीखादघुणसमानापेक्षया सारतरभोजित्वेन साभिष्वगत्वाच्च छल्लीखादघुणसमान तपः प्रज्ञप्त, कर्मभेद प्रति न सारखादकाष्ठखादघुणवदतिसमर्थादि नापि त्वक्खादघुणवदतिमन्दमिति भावः, प्रथमविकल्पे प्रधानतरं तपो द्वितीयेऽप्रधानतर, तृतीये प्रधान, चतुर्थेऽप्रधानमिति ॥ अनन्तरं वनस्पत्यवयवखादका घुणाः प्ररूपिता इति वनस्पतिमेव प्ररूपयन्नाह
चउब्बिहा तणवणस्सइकाइया ५० त०-अग्गबीया मूलबीया पोरबीया खंधवीया (सू० २४४)। चउहिं ठाणेहिं अहुणोववण्णे णेरइए णिरयलोगंसि इच्छेज्जा माणुस लोगं हव्यमागच्छित्तए, णो चेव ण संचाएर हव्यमागच्छित्तए, तजहा-अहुणोववणे णेरइए णिरयलोगंसि समुन्भूय' वेयण वेदेमाणे इच्छेज्जा माणुस लोग हब्धमागच्छित्तए णो चेव ण सचापइ हव्वमागच्छित्तए १, अहुणोववण्णे णेरइए णिरयलोगंसि णिरयपालेहिं भुज्जो भुजो अहिहिज्जमाणे इच्छेजा माणुस लोगं हव्वमागच्छित्तए, णो चेव ण संचाएति हव्वमागच्छित्तए २, अहुणोववण्णे णेरइए णिरयवेयणिज्जसि कम्मंसि अक्खीणंसि अवेतितंसि अणिज्जिण्णसि इच्छेज्जा० णो चेव ण संचाएइ ३, एवं णिरयाउयसि कम्मंसि अक्खीणंसि जाव णो चेव ण संचाएइ हव्यमागच्छित्तए ४, इच्चेतेहिं चउहि ठाणेहि अहुणोववन्ने नेरतिए जाव नो चेव ण संचाएति हव्यमागच्छित्तए ४ (सू० २४५)। कप्पंति निग्गंधीण चत्तारि संघाडीओ धारित्तए वा परिहरित्तए वा, त-पग दुहत्थवित्थार', दो तिहत्यवित्थारा, पग चउहत्थवित्थार [सू० २४६] ।
॥२६॥
JainEducation Internatil
For Private & Personal use only
lawww.jainelibrary.org