________________
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
सू०१९९-२०१
॥२२३॥
प्रायश्चित्तस्य तद्वतां च प्ररूपणायाह-'तिविहे'त्यादिसूत्रचतुष्टयं सुगम, केवल 'नाणे'त्यादि, ज्ञानाद्यतिचारशुद्धद्यर्थ यदालोचनादि ज्ञानादीनां वा योऽतिचारस्तज्झानप्रायश्चित्तादि, तत्राकालाविनयाध्ययनादयोऽष्टावतिचारा ज्ञानस्य, शङ्कितादयोऽष्टी दशनस्य, मूलोत्तरगुणविराधनारूपा विचित्राश्चारित्रस्येति । 'अणुग्धाइम'त्ति, उद्घातो-भागपातस्तेन निर्वृत्तमुद्घातिम, लघ्वित्यर्थः, यत उक्तम्-"अरेण छिन्नसेस, पूवरेण तु सं तुय काउ। देजाहि लहुयदाणं, गुरुदाण तत्तियं चेव ॥१॥"त्ति । भावना-मासोऽर्द्धन छिन्नो जातानि पञ्चदश दिनानि, ततो मासापेक्षया पूर्व तपः पञ्चविंशतितम तदर्द सार्द्धद्वादशकं तेन संयुत मासार्द्ध, जातानि सप्तविंशतिदिनानि सार्दानीत्येवं कृत्वा यद्दीयते तल्लघुमासदानम् । एवमन्यान्यपि । एतन्निषेधादनुद्घातिम तपो, गुर्वित्यर्थः । तद्योगात साधवोऽपि तथोच्यन्ते । 'हत्थकम्मे'त्ति हस्तेन शुक्रपुद्गलनिपांतनक्रिया हस्तकर्म, आगमप्रसिद्धं, तत्कुर्वन् , सप्तमी चेय षष्ठया, तेन कुर्वत इति व्याख्येयम् । एतेषां च हस्तकर्मादीनां यत्र विशेषे योऽनुदघातिमविशेषो दीयते स कल्पादितोऽवसेयः । 'पार चिय'त्ति, पारं-तीर तपसाऽपराधस्याश्चति-गच्छति, ततो दीक्ष्यते यः स पाराची, स एव पाराञ्चिकः, तस्य यदनुष्ठानं तच्च पाराञ्चिकमिति दशम प्रायश्चित्त, लिङ्गक्षेत्रकालतपोभिर्वहिःकरणमिति भावः, इह च सूत्रे 'कल्पभाष्ये' इदमभिधीयते-"आसायण-पडिसेवि, दुविहो पारंचिओ समासेण । एकेक्कम्मि य भयणा, सचरित्ते चेव अचरिते ॥१॥ सव्वचरितं भस्सइ, केण वि पडिसेविएण उ वएण । कत्थइ चिट्ठइ देसो परिणामवराहमासज्ज ॥२।। तुल्लुम्मि वि अवराहे, परिणामवसेण होइ णाणत्तं । कत्थइ परिणामम्मि दि, तुल्ले अवराहनाणन ॥३॥" तत्राशातकपाराश्चिक:-"तित्थयरपवयणमुए, आयरिए गगहरे महिढीए। एते आसायंते,
॥२२३॥
Jan Education
For Private & Personal use only
www.iainelibrary.org