SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सू०१८९-१९०। सूत्रदीपिका वृत्तिः । ॥२१३॥ साधकः ॥२॥" तथा-शल्यं कामा विषं कामाः, कामा आशीविषोपमाः । कामानभिलपन्तोऽपि, निष्कामा यान्ति दुर्गतिम् ॥३॥" इत्यादीनि ॥ अनन्तरमादिविनिश्चय उक्त इति तत्कारणफलपरम्परां त्रिस्थानकानवतारिणीमपि प्रसङ्गतो भगवत्प्रश्नद्वारेण निरूपयन्नाह तहारूवं ण भंते ! समण वा माहण वा पज्जुवासमाणस्स किंफला पज्जुवासणया ?, सवणफला, से ण भंते ! सवणे किंफले ?, णाणफले, से ण भंते ! णाणे किंफले ?, विण्णाणफले, एवं एएण अभिलावेण इमा गाहा अणुगंतव्या-सवणे णाणे य विण्णाणे, पञ्चक्खाणे य संजमे । अणण्हए तवे चेव, वोदाणे अकिरिय णिवाणे ॥१॥ जाव से ण भंते ! अकिरिया किंफला ?, णिव्वाणफला, से ण भंते ! णिव्वाणे किंफले?, सिद्धिगइगमणपज्जयसाणफले पण्णत्ते, समणाउसो ! (सू० १९०)। तइअस्स तइओ उद्देसओ सम्मत्तो ॥ तहारूवे'त्यादि पाठसिद्ध, केवल पर्युपासना-सेवा, श्रवण फलं यस्याः सा तथा, साधवो हि धर्मकथादिस्वाध्याय कुर्वन्तीति श्रवण तत्सेवायां भवतीति, ज्ञान-श्रुतज्ञान, विज्ञानमर्यादीनां हेयोपादेयत्वविनिश्चयः, 'एव'मिति पूर्वोक्तेनाभिलापेन 'से ण भंते ! विनाणे किंफले ?, गोयमा ! पच्चकखाणफले'इत्यादिना, इयं गाथा अनुगन्तव्या-अनुसरणीया, एतद्गाथोक्तानि पदान्यध्येतव्यानीत्यर्थः, 'सवणे' इत्यादि, भावितार्था, नवरं प्रत्याख्यान-निवृत्तिद्वारेण प्रतिज्ञाकरण, संयमः-प्राणातिपाताद्यकरणम् , अनाश्रवो-नवकर्मानुपादानम् , अनाश्रवाल्लघुकर्मत्वेन तपोऽनशनादिभेद भवति, व्यवदान-पूर्वकृतकर्मवनलवन 'दार लवने' इति वचनात् कर्मकचवरशोधन | वां, 'देप् शोधने' इति वचनादिति, अक्रिया-योगनिरोधः, निर्वाण कर्मकृतविकाररहितत्वं, सिद्धयन्ति-कृतार्था भवन्ति ॥२१॥ JanEducation internml For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy