SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ सू०१७७। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥१९३॥ 0000000000000000000000000000000000000000000000000000000 देवलोएसु इच्छेजा माणुस लोग हव्वमागच्छित्तए ४ (सू० १७७) । 'अहुणो'त्ति अधुनोपपन्नो देवः, कवेत्याह-देवलोकेष्विति, इह च, बहुवचनमेकस्यैकदा अनेकेषत्पादासम्भवादेकार्थे दृश्य वचनव्यत्ययादेवलोकानेकत्वोपदर्शनार्थ वा, अथवा देवलोकेषु मध्ये कचिदेवलोक इति, 'इच्छेद' अभिलषेत् , पूर्वसङ्गतिकदर्शनाद्यर्थ मानुषाणामय मानुषस्त 'हव्व'ति शीघ्र 'न संचाएइ'त्ति न शक्नोति, दिविदेवलोकेषु भवा दिव्यास्तेषु, कामौ च-शब्दरूपलक्षणौ भोगाश्च गन्धरसस्पर्शाः कामभोगास्तेषु, अथवा काम्यन्त इति कामाः-मनोज्ञास्ते च ते भुज्यन्त इति भोगा:-शब्दादयस्ते च ते कामभोगास्तेषु मृच्छित इव मूर्छितो-मूढः, तत्स्वरूपस्यानित्यत्वादेविबोधाक्षमत्वात् , गृद्धः-तदाकाङ्क्षावान् अतृप्त इत्यर्थः, ग्रथित इव ग्रथितस्तद्विषयस्नेहरज्जुभिः सन्दभित इत्यर्थः, अध्युपपन्न:-आधिक्येनासकोऽत्यन्ततन्मना इत्यर्थः, 'नो आद्रियते' न तेष्वादरवान् भवति 'नो परिजानाति' एतेऽपि वस्तुभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते, नो अर्थ वध्नाति-एतैरिद प्रयोजनमिति न विनिश्चयं करोति, तथा न तेषु निदान करोति-एते मे भूयासुरित्येवमिति, तथा तेष्वेव नो स्थितिप्रकल्पम्अवस्थानविकल्पनमेतेष्वहं तिष्ठेयमिति एते वा मम तिष्ठन्तु-स्थिरीभवन्त्वित्येवंरूप स्थित्या वा-मर्यादया विशिष्टः प्रकल्पः-आचार आसेवेत्यर्थस्त 'प्रकरोति' कर्तुमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरित्येक कारण १, तथा यतोऽसावधुनोपपन्नो देवो दिव्येषु कामभोगेषु मूर्छितादिविशेषणो भवति ततस्तस्य मानुष्यकमनुध्यविषय प्रेम-स्नेहो येन मनुष्यलोके आगम्यते तद् व्यवच्छिन्न, दिवि भव दिव्य-स्वर्गगतवस्तुविषय सक्रान्त-तत्र देवे प्रविष्ट भवतीति दिव्यप्रेमसङ्क्रान्तिरिति द्वितीयम् २, तथाऽसौ देवो यतो दिव्यकामभोगेषु For Private & Personal use only Jan Education www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy