SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ सू०१६२-१६३। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥१७५॥ 000000000000 0000000000:00:00:00かゆかゆかゆかゆかゆかゆかゆかゆかゆかゆ000000] मिच्छादिट्ठी सम्मामिच्छदिछी य, अहवा तिविहा सव्वजीवा ५० तं-पजत्तगा अपजत्तगा णोपज्जत्तगाणोअपज्जत्तगा । पर्व सम्मदिद्विपरित्ता पज्जत्तगसुहुमसण्णिभविया य । (सू० १६२)। 'तिविहे'त्यादि सूत्रसिद्धम् ॥ जीवाधिकारात् सर्वजीवान् त्रिस्थानकावतारेण पइभिः सूत्रैराह-'तिविहे'त्यादि सुगम, नवरं 'नोपज्जत्त'त्ति नोपर्याप्तकानोअपर्याप्तकाः-सिद्धाः 'एव'मिति पूर्वक्रमेण 'सम्मट्रिी'त्यादिगाथार्द्धमुक्तानुक्तसूत्रसङ्ग्रहार्थमिति । “तिविहा सव्वजीवा पंत-परित्ता १ अपरित्ता २ नोपरित्तानोअपरित्ता ३" तत्र 'परीत्ताः' प्रत्येकशरीराः 'अपरीत्ताः' साधारणशरीराः, परीत्तशब्दस्य छन्दोऽर्थ व्यत्यय इति, 'सुहुम'त्ति एवं संज्ञिनो भव्याश्च भावनीयाः, सर्वत्र तृतीयपदे सिद्धा वाच्या इति ॥ सर्व एव चैते लोके व्यवस्थिता इति लोकस्थितिनिरूपणायाह तिविहा लोगढिई ५० त-आगासपइट्ठिए वाए वायपइट्ठिए उदही उदहिपइट्ठिया पुढवी, तओ दिसाओ पं. त-उड्ढा अहो तिरिया १, तिहिं दिसाहिं जीवाण गती पवत्तइ, उड्ढाए अहाए तिरियाए २, एवं आगती ३, वर्कती ४, आहारे ५, वुड्ढी ६, णिवुड्ढी ७, गइपरियार ८, समुग्धाए ९, कालसंजोगे १०, देसणाभिगमे ११, णाणाभिगमे १२, जीवाभिगमे १३, तिहिं दिसाहिं जीवाण' अजीवाभिगमे ५० त०-उइढाए अहाए तिरियाए १४, पवं पंचि दियतिरिक्खजोणियाण', एवं मणुस्साणवि (सू०१६३) । _ तिविहे'त्यादि कण्ठयं, किन्तु लोकस्थितिर्लोकव्यवस्था आकाश-व्योम तत्र प्रतिष्ठितो-व्यवस्थित | आकाशप्रतिष्ठितो वातो-धनवाततनुवातलक्षणः सर्वद्रव्याणामाकाशप्रतिष्ठितत्वात् उदधिः-घनोदधिः पृथिवी ....०००००000000000000000000000000000000000000000000000000 ॥१७॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy