SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सू० ९३। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥१०॥ 1000000000000000000000000000000000000000000000000000000004 क्रमेण पुष्करवरद्वीपार्द्धप्रकरणमपीति । तत्र धातकीनां-वृक्षविशेषाणां खण्डो वनसमूह इत्यर्थों धातकीखण्डस्तद्युक्तो यो द्वीपः स धातकीखण्ड एवोच्यते, यथा दण्ड योगाद्दण्ड इति, धातकीखण्डश्चासौ द्वीपश्चेति धातकीखण्डद्वीपः तस्य 'पुरच्छिम'ति पौरस्त्यं पूर्वमित्यर्थों यदर्द्ध-विभागस्तद्धातकीखण्डद्वीपपौरस्त्याई, पूर्वापरार्द्धता च लवणसमुद्रवेदिकातो दक्षिणत उत्तरतश्च धातकीखण्डवेदिकां यावद् गताभ्यामिषुकारपर्वताभ्यां धातकीखण्डस्थ विभक्तत्वादिति, उक्तं च-"पंचसयजोयणुच्चा, सहस्समेगं तु होति विच्छिन्ना । कालोययलवणजले, पुट्ठा ते दाहिणुत्तरओ ।।१।। दो इसुयारनगवरा, धायइसंडस्स मज्झयारठिया । तेहि दुहा निहिस्सइ, पुबद्धं पच्छिमद्धं च ॥२॥" तत्र णमिति वाक्यालङ्कारे, 'मन्दरस्य' मेरोरित्येवं धातकीखण्डपूर्वार्द्धपश्चिमार्द्धप्रकरणे प्रत्येकमेकोनसप्ततिसूत्रप्रमाणे जम्बूद्वीपप्रकरणवदध्येतव्ये व्याख्येये च, अत एवाह-एवं जहा जंबूद्दीवे तहेवे'त्यादि नवरं वर्षधरादिस्वरूपमायामादिसमता चैवं भावनीया-"पुब्बद्धस्स य मज्झे मेरू, तस्स पुण दाहिणुत्तरओ । वासाई तिन्नि तिन्निवि, विदेहवासं च मज्झमि ॥शा" इत्यादिविस्तरार्थों वृत्तितो ज्ञेयो यावद् वेदिकासूत्र जम्बूद्वीपवत् , धातकीखण्डानन्तरं कालोदसमुद्रो भवतीति तद्वक्तव्यतामाह-'कालोदे'त्यादि कण्ठयम् , कालोदानन्तरं पुष्करद्वीपवाव्यतामाह-'पुक्खरे'त्यादि, त्रीण्यप्यतिदेशप्रधानानि, अतिदेशलभ्यश्चार्थः सुगम एव, नवरं पूर्वापरार्द्धता धातकीखण्डवदिषुकाराभ्यामवगन्तव्या, भरतादीनां चायामादिसमतैवं भावनीया-विस्तरो वृत्तितो ज्ञेयः, पुष्करवरद्वीपवेदिकाप्ररुपणानन्तरं शेषद्वीपसमुद्रवेदिकाप्ररूपणामाह- 'सब्वेसि पि ण'मित्यादि कण्ठचम् । एते च द्वीपसमुद्रा इन्द्राणामुत्पातपर्वताश्रया इतीन्द्रवक्तव्यतामाह ॥१०॥ Jain Education interna For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy