SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सू० ९३। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥१०॥ 009000000000000000000000000000000000000000000000000000 च्छिमणि भंदरस्स पव्वयस्स उत्तरदाहिणेण दो वासा पं०-बहुसमतुल्ला जाव भरहे चेव परवए थेव, तहेव जाच दो कुराओ देवकुरा चेव उत्तरकुरा चेव, तत्थ ण दो महइमहालया महद्दुमा पं० तं०-कूडसामली चेव पउमरुक्खे चेव, जाव छव्विहंपि काल पच्चणुभवमाणा विहरति । पुक्खरवरदीवाढपच्चत्थिमद्धे ण मंदरस्स पव्वयस्स उत्तरदाहिणेण दो वासा पण्णत्ता तं-तहेव णाणत्त कूडसामली चेव महापउमरुक्खे चेव, देवा गरुले चेव वेणुदेवे पुंडरीए चेव, पुक्खरवरदीवड्ढे ण दीवे दो भरहाई दो एरवयाई जाव दो मंदरा दो मंदरचूलियाओं, पुक्खरवरस्स ण दीवस्स वेइया दो गाउयाई उड्ढमुच्चत्तेण पन्नत्ता, सव्वेसिपि ण दीवसमुद्दाण वेदियाओ दो गाउयाई उड्ढमुच्चत्तेण पण्णत्ताओ (सू० ९३) 'जंबू 'इत्यादि कण्ठय, नवरं वज्रमय्याः अष्टयोजनोच्छ्रायायाः चतुर्दादशोपर्यधोविस्तृताया जम्बूद्वीपनगरप्राकारकल्पाया जगत्या द्विगव्य॒तोच्छ्रितेन पञ्चधनुःशतविस्तृतेन नानारत्नमयेन जालकटकेन परिक्षिप्ताया उपरि वेदिकेति पद्मवरवेदिकेत्यर्थः, पञ्चधनु शतविस्तीर्णा गवाक्षहेमकिङ्किणीघण्टायुक्ता देवानामासनशयनमोहनविविधक्रीडास्थानमुभयतो वनखण्डवतीति ॥ जम्बूद्वीपवक्तव्यतानन्तरं तदनन्तरत्वादेव लवणसमुद्रवक्तव्यतामाह'लवणे णमित्यादि कण्ठय, नवरम् , चक्रवालस्य-मण्डलस्य विष्कम्भः-पृथुत्वं चक्रवालविष्कम्भस्तेनेति, समुद्रवेदिकासूत्र जम्बूद्वीपवेदिकासूत्रवद्ववाच्यमिति । क्षेत्रप्रस्तावाल्लवणसमुद्रवक्तव्यतानन्तरं धातकीखण्डवक्तव्यता 'धायइसंडे दीवे' इत्यादिना वेदिकासूत्रान्तेन ग्रन्थेनाऽऽह-कण्ठ्यश्चाय, नवरं धातकीखण्डप्रकरणमपि जम्बूद्वीपलवणसमुद्रमध्यं वलयाकृति धातकीखण्डमालिख्य हिमवदादिवर्षधरान् जम्बूद्वीपानुसारणैवोभयतः पूर्वापरविभागेन भरतहैमवतादिवर्षाणि च व्यवस्थाप्य पूर्वापरदिशोर्वलयविष्कम्भमध्ये मेरुं च कल्पयित्वाऽवबोद्धव्यम् । अनेनैव 0000000000000000000000000000000000000000000000000000000 ॥१०॥ Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy