________________
श्रीस्थानाङ्ग
दीपिका वृत्तिः ।
याणं ॥१॥ मुसमसुसमाणुभावं, अणुभवमाणाणऽवच्चगोवणया । अउणापनदिणाई, अट्ठमभत्तस्स आहारो ॥२॥ "त्ति, देवकुरवो दक्षिणा उत्तरकुरव उत्तरास्तेष्विति । 'जम्बू 'इत्यादि, 'मुसम'ति मुषमा द्वितीयारकानुभागः, शेषं तथैव, पठ्यते च-"हरिवासरम्मएमु, आउपमाण सरीरउस्सेहो । पलिओवमाणि दोन्नि उ, दोन्नि य कोसा समा भणिया ॥१॥ छट्ठस्स य आहारो, चउसहिदिणाणुपालणा तेसिं । पिद्विकरंडाण सयं, अट्ठावीस मुणेयव्यं ॥२॥"ति, 'जम्बू 'इत्यादि, 'सुसमदूसम 'ति सुषमदुःषमा तृतीयारकानुभागस्तस्या या सा सुषमदुःषमा ऋद्धिः, शेष तथैव, उच्यते च-“गाउयमुच्चा पलिओ-बमाउणो बजरिसहसंघयणा । हेमवएरन्नवए, अहमिदनरा मिहुणवासी ॥१॥ चउसद्विपिटिकर-डयाण मणुयाण तेसिमाहारो । भत्तस्स चउत्थस्स य, उणसीइदिणाणुपालणय ॥२॥" ति 'जम्बु'इत्यादि, 'दूसमसुसम ति दुष्पमसुपमा चतुर्थारकप्रतिभागस्तत्सम्बन्धिनी ऋद्धिः दुष्पममुपमैव, शेष तथैव, अधीयते च-"मणुयाण पुच्चकोडी, आउ पंचुस्सिया धणुसयाई । दुसमसुसमाणु भावं, अणुहोति नरा निययकाल ॥१॥" — जम्बुद्दीवे' इत्यादि, 'छब्विहंपि'त्ति सुषममुषमादिकम् उत्सर्पिण्यवसर्पिणीरूपमिति । अनन्तरं जम्बूद्वीपे काललक्षणद्रव्यपर्यायविशेषा उक्ताः, अधुना तु जम्बूद्वीप एव कालपदार्थव्यजकानां ज्योतिषां द्विस्थानकानुपातेन प्ररूपणामाह
जम्बूद्दीवे दीवे दो चंदा पभास्सुि वा पभासंति वा पभासिरसति वा, दो सूरिया तसुि वा तवैति वा तविस्संति वा, दो कत्तियाओ, दो रोहिणीओ, दो मगसिराओ, दो अदाओ, एवं भाणियवं, “कत्तियरोहिणिमगसिर-अद्दा य पुणव्यसू य पुस्सो य । तत्तोवि य अस्सलेसा, महा य दो फग्गुणीओ य ॥१॥ हत्थो चित्ता साई,
॥२५॥
d
an International
For Private & Personal use only