SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सू० ८९॥ श्रीस्थानाङ्गसूत्र दीपिका वृत्तिः । ॥२४॥ ఉరి వివరించి మంచి మంచి మంచి మంచి మంచి మంచి మంచి మంచి మంచి మంచి అవక मगुया छब्बिईपि काल पच्चणुभवमाणा विहरंति, त-भरहे चेव एरवए चेव १८, (सू० ८९) जम्बूद्दीवे 'त्यादि, सुगमानि चैतानि, नवरं तीताए 'त्ति अतीता या उत्सर्पिणी प्राग्वत् तस्यां तस्या वा सुषमदुष्पमाया:-बहुमुषमायाः कालविभागस्य चतुर्थारकलक्षणस्य 'कालो 'त्ति स्थितिः प्रमाण वा होत्थ'त्ति बभूवेति । ' एव 'मिति जम्बूद्वीप इत्यादि उच्चारणीयम् नरवं, 'इमीसे'त्ति अस्यां प्रत्यक्षायां वर्तमानायामित्यर्थः, अवसर्पिण्यामुक्तार्थायाम् , ' जाव'त्ति सुसमदू समाए समाए-तृतीयारक इत्यर्थः, 'दो सागरोवमकोडाकोडीओ काले' 'पण्णत्ते' प्रज्ञप्त इति पूर्वसूत्राद्विशेषः, पूर्वसूत्रे हि होत्थ'त्ति भणितमिति । 'एव'मित्यादि 'आगमिस्साए'त्ति आगमिष्यन्त्यामुत्सर्पिण्यामिति भविष्यतीति पूर्वसूत्राद्विशेषः, 'जम्बू 'इत्यादि, सुषमायां पञ्चमारके 'होत्थ'त्ति वभूवुः, 'पालयित्थ'त्ति पालितवन्तः पूर्वसूत्राद्विशेषः पालयिष्यन्तीत्यपि । 'जम्बू 'इत्यादि, 'एगजुगे 'त्ति पञ्चाब्दिकः कालविशेषो युग तत्रैकस्मिन् तस्याप्येकस्मिन् समये 'एगसमए एकजुगे' इत्येवं पाठेऽपि व्याख्योक्तक्रमेणैव, इत्यमेवार्थसम्बन्धादन्यथा वा भावनीयेति । द्वावहतां वंशौ-प्रवाहावेको भरतप्रभवोऽन्य ऐवतप्रभव इति । 'दसार 'त्ति दसाराः-समयभाषया वासुदेवाः । 'जम्बू 'इत्यादि, सदा-सर्वदा 'सुसमसुसम 'त्ति प्रथमारकानुभागः सुषमसुषमा तस्याः सम्बन्धिनी या सा मुपममुपमैव तां उत्तमद्धि-प्रधानविभूतिम् उच्चस्त्वायुःकल्पवृक्षदत्तभोगोपभोगादिकां प्राप्ताः सन्तस्तामेव प्रत्यनुभवन्तो-वेदयन्तो न सत्तामात्रेणेत्यर्थः, अथवा सुषममुपमा-कालविशेष प्राप्ता-अधिगता उत्तमामृद्धिं प्रत्यनुभवन्तो विहरन्ति-आसत इति, अभिधीयते च-"दोसुवि कुरासु मणुया, तिपल्लपरमाउणो तिकोमुच्चा । पिट्ठकरंडसयाई, दोछप्पण्णाई मणु For Private & Personal use only ॥२४॥ Jain Education in www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy