________________
श्रेष्ठि देवचंद लालभाइ जैन-पुस्तकोद्धारे ग्रन्थाङ्कः १२२ । पण्डितश्रीकुशलवर्धनगणिशिष्य-श्रीनगर्षिगणिविरचिता सकलवाचकशिरोमणिमहोपाध्याय
श्रीविमलहर्षगणिसंशोधिता
श्रीस्थानाङ्गसूत्र-दीपिका वृत्तिः ।
(प्रथमो भागः)
सम्पादकः संशोधकश्च पूज्यपाद-सिद्धान्तमहोदधि-कर्मशास्त्ररहस्यवेदि-शासनदिवाकर-आचार्यमहाराजाधिराज-श्रीमदविजयप्रेमसूरीश्वरपट्टप्रद्योतन-ज्ञानदिवाकर-प्रभावकप्रवचनकार-तपोनिधि-पूज्य-आचार्य देव-श्रीमद्विजय-भुवनभानुसूरीश्वर-प्रथमशिप्यस्न-ज्ञाननिधि-संयमत्यागतयोमा -पन्य सप्रवर-श्रीपद्मविजयजीगणव-सुशिष्यविद्वद्वर्य-पूज्यमुनिवर्थ
श्रीमित्रानन्दविजयमहाराजः। प्रकाशकः सुरतवास्तव्य-श्रेष्ठि-देवचन्द लालभाइ पुस्तकोद्धार-कोशकार्यवाहकः। प्रतयः ५.. वीराब्दाः २५०० + विक्रमाब्दाः २०३० निष्क्रयः द्वादश रूप्यकाणि
Jain Education international
For Private & Personal use only
www.jainelibrary.org