SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं IN दीपिकान्वितम् । केनाप्य. ग्राह्यत्वं ॥२४॥ फलस्य । ताऽहं दुखामि वा सोयामि वा जाव परितप्पामि वा,इमाओ मं अन्नयराओ [दुक्खाओ] रोगायंकाओ द्वितीय परिमोएह अणिट्ठाओ जाव णो सुहाओ, एवामेव नो लद्धपुत्वं भवइ । तेसिं वा वि भयंताराणं मम णाययाणं अन्नयरे दुक्खे रोगातंके समुप्पजेज्जा अणिढे जाव णोसुहे, से हंता अहमेतेसिं भयंताराणं णाययाणं इमं अन्नयरं दुक्खं रोगसतंकं परियाइयामि अणिटुंजाव णो सुहं, मा मे दुक्खंतु वा [जाव स्वकृतकर्ममा मे परितप्पंतु वा ], इमाओ[f] अन्नयराओ दुक्खाओ रोयातंकाओ परिमोएमि अणिट्ठाओ जाव णो सुहाओ । एवामेव नो लद्धपुवं भवति-अन्नस्स दुक्खं अन्नो नो परियादियति अन्नेण क(ड)तं || अन्नो नो पडिसंवेदेति, पत्तेयं जायति पत्तेयं मरति पत्तेयं चयति पत्तेयं उववज्जति पत्तेयं झंझा NI पत्तेयं सन्ना पत्तेयं मन्ना, एवं विन्नू वेदणा, इति खलु नातिसंजोगा णो ताणाए वा सरणाए वा, पुरिसे य एगया पुत्विं नातिसंजोए विप्पजहति नातिसंजोगा वा एगया पुत्विं पुरिसं विप्पजहंति। अन्ने खलु नातिसंजोगा अन्नो अहमंसि, किमंग पुण वयं अन्नमन्नेहिं णातिसंगहि मुच्छामो ? ||॥ २४ ॥ Jain Education inteHE For P ale & Personal Use O Claw.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy