________________
सूयगडाङ्ग
सूत्रं IN दीपिकान्वितम् ।
केनाप्य. ग्राह्यत्वं
॥२४॥
फलस्य ।
ताऽहं दुखामि वा सोयामि वा जाव परितप्पामि वा,इमाओ मं अन्नयराओ [दुक्खाओ] रोगायंकाओ
द्वितीय परिमोएह अणिट्ठाओ जाव णो सुहाओ, एवामेव नो लद्धपुत्वं भवइ । तेसिं वा वि भयंताराणं मम णाययाणं अन्नयरे दुक्खे रोगातंके समुप्पजेज्जा अणिढे जाव णोसुहे, से हंता अहमेतेसिं भयंताराणं णाययाणं इमं अन्नयरं दुक्खं रोगसतंकं परियाइयामि अणिटुंजाव णो सुहं, मा मे दुक्खंतु वा [जाव स्वकृतकर्ममा मे परितप्पंतु वा ], इमाओ[f] अन्नयराओ दुक्खाओ रोयातंकाओ परिमोएमि अणिट्ठाओ जाव णो सुहाओ । एवामेव नो लद्धपुवं भवति-अन्नस्स दुक्खं अन्नो नो परियादियति अन्नेण क(ड)तं || अन्नो नो पडिसंवेदेति, पत्तेयं जायति पत्तेयं मरति पत्तेयं चयति पत्तेयं उववज्जति पत्तेयं झंझा NI पत्तेयं सन्ना पत्तेयं मन्ना, एवं विन्नू वेदणा, इति खलु नातिसंजोगा णो ताणाए वा सरणाए वा, पुरिसे य एगया पुत्विं नातिसंजोए विप्पजहति नातिसंजोगा वा एगया पुत्विं पुरिसं विप्पजहंति। अन्ने खलु नातिसंजोगा अन्नो अहमंसि, किमंग पुण वयं अन्नमन्नेहिं णातिसंगहि मुच्छामो ? ||॥ २४ ॥
Jain Education inteHE
For P
ale & Personal Use O
Claw.jainelibrary.org