________________
सूयगडाङ्ग-
दीपिकान्वितम् ।
॥१५॥
परेणं थावरा पाणा, जेहिं समणोवासगस्स अट्टाए दंडे अणिक्खित्ते, अणट्टाए णिक्खिचे, ते तओ आउ विप्पजहंति विप्पजाहित्ता ते तत्थ आरेणं चेव जे तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तेसु पञ्चायंति, तेहिं समणोवासगस्त सुपञ्चक्खायं हवइ, ते पाणा वि० जाव अयंपि भेदे से णो णेयाउए भवति ॥६॥ तत्थ जे ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए अटाए अणट्टाए दंडे निक्खित्ते हवइ, ते तओ आउं विप्पज. हति विप्पजहित्ता तत्थ आरेणं जे तला पाणा जेहिं समणोवासगस्त आयाणसो आमरणंताए दंडे निखित्ते तेसु पच्चायंति, तेहि समणोवासगस्स सुपच्चक्खायं हवइ, ते पाणा वि० जाव अयंपि भेदे से णो णेयाउए भवति ॥ ७॥ तत्थ जे ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए अट्ठाए अणढाए दंडे निक्खित्ते, ते ततो आउं विप्पजति विप्प. जहित्ता तत्थ आरेणं जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिखित्ते अगट्ठाए दंडे निखित्ते तेसु पञ्चायति तेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणावि० जाव अयंपि
द्वितीये श्रुत सप्तमाध्ययने श्रमणोपासकस्य त्रसस्थावरजीवानाम् सुप्रत्या
ख्या दर्शयति।
Jain Education
For Private & Personal Use Only
A
O
w.jainelibrary.org