________________
तत्थ जे आरेणं तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव आउं विप्पजहंति [विप्पजहित्ता] तत्थ परेणं जे तसा-थावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निखित्ते, तेसु पञ्चायंति, तेहिं समणोवासगस्त सुपच्चक्खायं भवइ । ते पाणा वि जाव, अयं पि भेदे से णो नेयाउए ॥ ३॥ तत्थ जे आरेणं थावरा पाणा जेहिं समणोवासगस्स आयाणसो अट्टाए दंडे अणिक्खित्ते अणटाए निक्खिते, ते तओ आउं विप्पजहति विप्पजहित्ता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए। तेसु पञ्चायति, जेहिं [तेसु] समणोवासगस्स सुपच्चक्खायं भवति, ते पाणा वि वुचंति जाव अयंपि भेदे नो णेयाउए ।। ४ ॥ तत्थ जे ते आरेणं थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्टाए णिक्खित्ते ते तओ आउं विष्पजहति विप्पजहित्ता तत्थ आरेणं चेव जे थावरा पाणा, जेहिं समणोवासगस्स अट्टाए दंडे निखित्ते तेसु पञ्चायंति, तेहिं समणोवासगस्सxसुपच्चक्खायं भवति ते पाणा वि.जाव अयंपि भेदे से नो०॥ ५॥ तत्थ णं जे ते
x एतचिन्हान्तर्गतपाठस्थाने " अाए अणट्ठाए" इत्येवं रूपः प्रत्यन्तरे ।
२६
Jain Education Mela
For Private & Personal UBE
ww.jainelibrary.org