SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern सो आमरणंताए दंडे निखित्ते । ते तओ आउ[i] विप्पजहंति, आउयं विष्पजहित्ता भुज्जोसगमादा सुग्गइगामिणो भवंति, ते पाणा वि वुच्चति जाव नो णेयाउए भवति । व्याख्या - एतेऽपि अल्पलोमा अल्पपरिग्रहा अत्यारम्भा धार्मिकाः प्राणातिपातादेकस्मिन् पक्षे विरता एकतो अविरता अतो विरताविरता उच्यन्ते, श्रमणोपासकस्य येषामामरणान्ताद्दण्डो निषिद्धोऽस्ति, ते विरताविरताः स्वमायुस्त्य क्त्वा सद्गतिगामिनो जायन्ते देवेषूत्वद्यन्ते । ते तत्रस्थाः प्राणास्तथा त्रमा महाकायाश्चिरस्थितिकाश्रोच्यन्ते ते तानपि न्ति । अतो यद्भवतोच्यते नास्ति स कोऽपि पर्यायो यत्र श्रावकस्य प्राणातिपातविरतिः स्यात्चन्मृषा । ' अयं भेदे से नो णेयाउए' इत्यादि सर्वत्र योज्यम् । भगवं चणं उदाहु संगतिया मणुस्सा भवंति, आरपिणया आवसहिया गामणियंतिया कई हस्तिया, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निखित्ते, ते नो बहुसंजया नो बहुपडिविरता पाणभूयजीवसत्तेहिं अविरया, ते अप्पणा सच्चामोसाई एवं विपडिवेदेति - अहं न हंतो अन्ने हंतवा, जाव कालमासे कालं किच्चा अन्नयराई आसुरियाई किविसियाई जाव उववत्तारो हवंति, तओ विष्पमुच्चमाणा भुजो एलमूयत्ताए तमोरूत्रत्ताए पच्चा For Private & Personal Use Only Sanelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy