________________
पत्र
|
प
जयगडागदपात्य-मपाताई, तत्र विरतिसद्भावात् । ते च सा नारकसियनरामरगतिभाजा सामान्यसंज्ञया प्राणिनोऽप्यभिधीयन्ते
विशेषसंज्ञया प्रसा[अपि] अभिधीयन्ते[,तथा] महाकायाः, वैक्रियशरीरस्य योजनलक्षप्रमाणत्वादिति । तथा चिरस्थितिकात्रयदीपिका- त्रिंशत्सागरोपमपरिमाणत्वाद्भनस्थितेः, तथा[च]ते प्राणिनो बहुतमाः यैःश्रमणोपासकस्य सुप्रत्याख्यानं भवति, सानुद्दिश्य न्वितम् ।
तेन प्रत्याख्यानग्रहणात् । भवन्मते सर्वस्थावराणां त्रसत्वेनोत्पत्तेरतस्तेऽल्पतरकाः प्राणिनो, यैः श्रावकस्य अप्रत्याख्यानं
भवति । इदमुक्तं भवति-अपशब्दस्याभाववाचित्वान्न सन्त्येव ते येवप्रत्याख्यानमिति । इत्येवं पूर्वोक्तया नीत्या 'से' ।१४२॥
तस्य श्रमणोपासकस्य महतस्त्रसकायादुपशान्तस्योपरतस्य प्रतिविरतस्य सतः सुप्रत्याख्यातं भवतीति । तदेवं व्यवस्थिते 'ण' मिति वाक्यालङ्कारे, यद्यूयं वदथ अन्यो वा कश्चित् , यथा-नास्ति कोऽपि पर्यायो यत्र श्रावस्य प्राणातिपात. प्रत्याख्यानं भवति, अयमपि भवत्पक्षो नो नैयायिको-न युक्त इत्यर्थः। अथ श्रीगौतमनसानां स्थावरपर्यायापनानां | व्यापादनेऽपि न व्रतभङ्गो भवतीत्यस्यार्थस्य प्रसिद्धये दृष्टान्तत्रयमाह
भगवं च णं उदाहु नियंठा खलु युच्छियवा-आउसंतो नियंठा! इह खलु संतेगतिया मणुस्सा भवंति, तसिं च णं एवं वृत्तपत्वं भवड-जे इमे मंडे भवित्ता अगाराओ अणगारियं पवइया, एएसि च णं आमरणंताए दंडे निखित्ते, जे इमे अगारमावसंति एतेसि णं आमरणंताए दंडे नो निखित्ते, केई च णं ( केचित् ) समणा जाव वासाइं चउपंचमाइं छद्दसमाणि अप्पयरो वा भुजयरो वा देसं
द्वितीये श्रुत. सप्तमाध्ययने गौतम स्वाम्युक्तं दृष्टान्तत्रयम् ।
॥ १४२ ।।
Jain Education indical
For Privista
personal UE O
HTMVE.jainelibrary.org