________________
सूयगडाङ्ग
सूत्र दीपिकान्वितम् ।
॥ ७४ ॥ild
समोसरणे। तत्थ णं जे ते समणा माहणाएवमाइक्खंति जाव परूविंति-सत्वे पाणा जाव सवे सत्ता
द्वितीये न हंतवा जाव न उद्दवेयवा, ते णो आगंतुं छेयाए णो आगंतुं भेयाए जाव जाइजरामरणजोणि- श्रृत० जम्मणसंसारपुणब्भवगब्भवासभवपवंचकलंकलीभागिणो णो भविस्संति। ते णो बहणं दंडणाणं
|द्वितीया
ध्ययने जाव बहूणं दुक्खदोम्मणस्साणं नो आभागिणो भविस्संति, अणादियं च णं अणवदग्गं दीहमद्धं
त्रयोदशमचाउरंतसंसारकंतारं भुजो भुजो नो अणुपरियहिस्सति [ते सिज्झिस्संति] जाव सवदुक्खाणमंतं
क्रियास्थान करिस्संति ॥ [ सू. २६ ]
वर्णनम् । ___ व्याख्या-ते सव्वे ' इत्यादि, ते सर्वे प्रावादुकास्त्रिषष्टयुत्तरशतत्रयपरिमाणा अप्यादिकराः यथा स्वं धर्माणां, तथा 'नाना' भिन्ना 'प्रज्ञा' ज्ञानं येषां ते नानाप्रज्ञाः, तथा नानाछन्दा-भिन्नाभिप्रायाः, तथा ते नानाऽध्यवसायाः, | ते सर्वेऽपि प्रावादुका यथा स्वं पक्षमाश्रिताः एकत्र प्रदेशे मण्डलिबन्धमाधाय तिष्ठन्ति, तेषां चैवं व्यवस्थितानामेकः कश्चिन्पुरुषस्तेषां प्रतिबोधनार्य ज्वलतामङ्गाराणां प्रतिपूर्णा 'पात्रीं' अयोमयं भाजनं लोहमयेन सन्दंशकेन गृहीत्वा तेषां ढौकितवान् , उवाच च-भोः प्रावादुकाः! इदमङ्गारभृतं भाजनं एकैकं मुहूर्त प्रत्येक विभृत यूयं, न चेदं सन्दंशकं सांसारिक नापि चाग्निस्तम्भनं विधत्त नापि साधम्मिकान्यधार्मिकाणामग्निदाहोपशमादिनोपकारं कुरुतेति 'ऋजवो' मायामकुर्वाणाः J७४॥
Jain Educational
For Private & Personal use only
S
EEnelorey.org