SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ द्वितीये श्रुत द्वितीयेsध्ययने योशदम एयगडागा सागाणियाणं इंगालाणं पार्ति पुन्नं अओमएणं संडासएणंगहाय ते सवे पावाउए (:प्रावादुकान ) आदिगरे धम्माणं नाणापन्ने ( प्रज्ञान् ) जाव नाणाऽज्झवसाणसंजुत्ते एवं वयासि-हं भो पावाउया ! दीपिका आइगरा धम्माणं नाणापन्ना जाव नाणाऽज्झवसाणसंजुत्ता! इमं ताव तुब्भे सागणियाणं इंगलाणं न्वितम् । पाई बहपडिपुन्नं गहाय महत्तयं महत्तयं पाणिणा धरेह नो बहसंडासगसंसारियं कुजा नो बहु ॥७३॥ अग्गिथंभणियं कुज्जा नो बहुसाहम्मियश्वेयावडियं ( वैयावृत्यं ) कुजा नो बहुपरधम्मियवेयावडियं कुज्जा उज्जुया नियागपडिवन्ना अमायं कुबमाणा पाणिं पसारेह, इति वुच्चा से पुरिसे तेसिं पावा- दुयाणं तं सागणियाणं इंगालाणं पातिं बहुपडिपुन्नं अओमएणं संडासएणं गहाय पाणिंसु निसिरति, तएणं ते पावादुया आदिगरा धम्माणं नाणापन्ना जाव नाणाज्झवसाणसंजुत्ता पाणिं पडिसाहरंति (सङ्कोचयेयुः ), तए णं से पुरिसे ते सत्वे पावा[उए]इयाणं आदिगरे धम्माणं जाव नाणाउझवसाणसंजुत्ते एवं वदासी-हं भो पावादया! आदिगरा धम्माणं (णाणापन्ना) जाव नाणा * साधम्मिकानामग्निदाहोपशमनाऽदिनोपकार कुरुतेति । क्रियास्थान वर्णनम् । 1॥ ७३॥ For P & Personal use only dww.ininelibrary.org Jan Education
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy