________________
द्वितीये
श्रुत द्वितीयेsध्ययने
योशदम
एयगडागा सागाणियाणं इंगालाणं पार्ति पुन्नं अओमएणं संडासएणंगहाय ते सवे पावाउए (:प्रावादुकान )
आदिगरे धम्माणं नाणापन्ने ( प्रज्ञान् ) जाव नाणाऽज्झवसाणसंजुत्ते एवं वयासि-हं भो पावाउया ! दीपिका
आइगरा धम्माणं नाणापन्ना जाव नाणाऽज्झवसाणसंजुत्ता! इमं ताव तुब्भे सागणियाणं इंगलाणं न्वितम् ।
पाई बहपडिपुन्नं गहाय महत्तयं महत्तयं पाणिणा धरेह नो बहसंडासगसंसारियं कुजा नो बहु ॥७३॥
अग्गिथंभणियं कुज्जा नो बहुसाहम्मियश्वेयावडियं ( वैयावृत्यं ) कुजा नो बहुपरधम्मियवेयावडियं कुज्जा उज्जुया नियागपडिवन्ना अमायं कुबमाणा पाणिं पसारेह, इति वुच्चा से पुरिसे तेसिं पावा- दुयाणं तं सागणियाणं इंगालाणं पातिं बहुपडिपुन्नं अओमएणं संडासएणं गहाय पाणिंसु निसिरति, तएणं ते पावादुया आदिगरा धम्माणं नाणापन्ना जाव नाणाज्झवसाणसंजुत्ता पाणिं पडिसाहरंति (सङ्कोचयेयुः ), तए णं से पुरिसे ते सत्वे पावा[उए]इयाणं आदिगरे धम्माणं जाव नाणाउझवसाणसंजुत्ते एवं वदासी-हं भो पावादया! आदिगरा धम्माणं (णाणापन्ना) जाव नाणा
* साधम्मिकानामग्निदाहोपशमनाऽदिनोपकार कुरुतेति ।
क्रियास्थान वर्णनम् ।
1॥ ७३॥
For P
& Personal use only
dww.ininelibrary.org
Jan Education