SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ यगडाङ्गसूत्रं दीपिका न्वितम् । H६१ ॥ Jain Education Inter संगतिया मणुस्सा भवंति - [गिहत्था ] महेच्छा महारंभा महापरिग्गहा अधम्मिया अधम्माणु[u] अम्मिट्ठा अहम्मक्खाई अहम्म[पायजीविणो ] जीवी अहम्मपलोई अहम्मपलज्जणा अहम्मसीलसमुदायारा अहम्मेणं चैव वित्तिं कप्पेमाणा विहरंति । व्याख्या - अथापरोऽन्यः प्रथमस्य स्थानस्य अधर्म्मपक्षस्य 'विभङ्गो' विभाग एवमाख्यायते, इह खलु मनुष्या एवं - स्वभावा भवन्तीति एते च प्रायो गृहस्था एव भवन्तीत्याह 'गिहत्था ' ( इत्यादि०) । 'महेच्छा' महती - राज्यविभवपरिवारादिका सर्वातिशायिनी 'इच्छा' मनःप्रवृत्तिर्येषां ते महेच्छाः, तथा महारम्भाः - कृषिकरणादिभ्योऽविरताः, तथा महापरिग्रहाः - द्विपदचतुष्पदधनधान्यादिपरिग्रहोपेताः, अत एवाधार्मिकाः, तथाऽधम्मिष्ठा-नित्रिंशकर्मकारित्वादधर्मबहुलाः, तथा कर्त्तव्ये ' अनुज्ञा ' अनुमोदनं येषां ते अधर्मानुज्ञाः, एवमधर्म्ममाख्यातुं शीलं येषां ते तथा, [ एवमधर्मप्रायजीविनः]। एवमधर्ममेव प्रलोकितुं शीलं येषां ते अधर्म्मप्रलोकिनः, तथाऽधर्म्मप्रायेषु कर्मसु प्रकर्षेण रज्यन्त इत्यधर्म्म[प्र]रक्ताः, तथाऽधर्म्मशीला अधर्म्मस्वभावा, तथाsधम्र्मात्मकः समुदाचारो - यत्किञ्चनानुष्ठानं येषां ते अधर्मशीलसमुदाचाराः, तथा 'अधर्मेण ' पापेन ' वृत्ति' र्निर्वाहो येषां ते तथा, एवंविधाः विहरन्तः कालमतिवाहयन्ति । पापानुष्ठानमेव लेशतो दर्शयितुमाह हण छिंद भिंद विगत्तगा लोहितपाणी चंडा रुद्दा खुद्दा साहस्सिया उक्कुंचणवंचणमायानिय - For Private & Personal Use Only द्वितीये श्रुत द्वितीया ses धर्मस्य विशेषस्व रूपम् । ॥ ६१ ॥ www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy