________________
यगडाङ्गसूत्रं
दीपिका
न्वितम् ।
H६१ ॥
Jain Education Inter
संगतिया मणुस्सा भवंति - [गिहत्था ] महेच्छा महारंभा महापरिग्गहा अधम्मिया अधम्माणु[u] अम्मिट्ठा अहम्मक्खाई अहम्म[पायजीविणो ] जीवी अहम्मपलोई अहम्मपलज्जणा अहम्मसीलसमुदायारा अहम्मेणं चैव वित्तिं कप्पेमाणा विहरंति ।
व्याख्या - अथापरोऽन्यः प्रथमस्य स्थानस्य अधर्म्मपक्षस्य 'विभङ्गो' विभाग एवमाख्यायते, इह खलु मनुष्या एवं - स्वभावा भवन्तीति एते च प्रायो गृहस्था एव भवन्तीत्याह 'गिहत्था ' ( इत्यादि०) । 'महेच्छा' महती - राज्यविभवपरिवारादिका सर्वातिशायिनी 'इच्छा' मनःप्रवृत्तिर्येषां ते महेच्छाः, तथा महारम्भाः - कृषिकरणादिभ्योऽविरताः, तथा महापरिग्रहाः - द्विपदचतुष्पदधनधान्यादिपरिग्रहोपेताः, अत एवाधार्मिकाः, तथाऽधम्मिष्ठा-नित्रिंशकर्मकारित्वादधर्मबहुलाः, तथा कर्त्तव्ये ' अनुज्ञा ' अनुमोदनं येषां ते अधर्मानुज्ञाः, एवमधर्म्ममाख्यातुं शीलं येषां ते तथा, [ एवमधर्मप्रायजीविनः]। एवमधर्ममेव प्रलोकितुं शीलं येषां ते अधर्म्मप्रलोकिनः, तथाऽधर्म्मप्रायेषु कर्मसु प्रकर्षेण रज्यन्त इत्यधर्म्म[प्र]रक्ताः, तथाऽधर्म्मशीला अधर्म्मस्वभावा, तथाsधम्र्मात्मकः समुदाचारो - यत्किञ्चनानुष्ठानं येषां ते अधर्मशीलसमुदाचाराः, तथा 'अधर्मेण ' पापेन ' वृत्ति' र्निर्वाहो येषां ते तथा, एवंविधाः विहरन्तः कालमतिवाहयन्ति । पापानुष्ठानमेव लेशतो दर्शयितुमाह
हण छिंद भिंद विगत्तगा लोहितपाणी चंडा रुद्दा खुद्दा साहस्सिया उक्कुंचणवंचणमायानिय -
For Private & Personal Use Only
द्वितीये
श्रुत
द्वितीया
ses
धर्मस्य
विशेषस्व
रूपम् ।
॥ ६१ ॥
www.jainelibrary.org