________________
सूक्तमुक्ता
५५ सम्य
वल्यां
॥४४॥
।
जननजलधिपोतं भव्यसत्त्वैकचिह्नम् । दुरिततरुकुठारं पुण्यतीर्थ प्रधान, पिबत जितविपक्षं दर्शनाख्यं सुधाम्बु ॥९॥ यद्देवैरपि दुर्लभं च घटते येनोच्चयः श्रेयसां, यन्मूलं जिनशासने सुकृतिनां यज्जीवितं शाश्वतम्। तत्सम्यक्त्वमवाप्य पूर्वपु-18 |क्त्वे १६ रुपश्रीकामदेवादिवहीर्घायुः सुरमाननीयमहिमा श्राद्धो महर्द्धिर्भव ॥१०॥ श्रीमत्कृष्णनरेन्द्रसत्यकिनृपश्रीश्रेणिकाद्याः पुरा, श्रूयन्ते जिनशासने शुचितमाः सम्यक्त्वतः केवलात् । तीर्थाधीशपदोदयप्रतिभुवं संप्राप्तवन्तः शुभं, तस्मात्तत्र पवित्रचित्रसकते शुद्धिर्विधेया बुधैः ॥११॥ कन्थाऽऽचार्याघना ते ननु शफरवधे जालमश्नासि मत्स्यांस्तेमे मद्योपदंशान् पिबसि ननु युतो वेश्यया यासि वेश्याम् ? । कृत्वाऽरीणां गलेऽही व नु तव रिपवो? येषु सन्धि छिनद्मि, चौरस्त्वं?
तहेतोः कितव इति कथं? येन दासीसुतोऽस्मि ॥ १२ ॥ त्रैकाल्यं द्रव्यषट्कं नवपदसहितं जीवषट्कायलेश्याः, पञ्चाप्येवास्तिकाया व्रतसमितिगतिज्ञानचारित्रभेदाः । इत्येतन्मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमर्हद्भिरीशैः, प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः ॥ १३ ॥ असमीक्ष्य तदादि दुर्घट, जगतो जन्मविनाशकारणम् । न कदाचिदनीदृशं जगत्, कथितं तत्त्वरहस्यवेदिभिः ॥ १४ ॥ आदर्शप्रतिबिम्बिते स्ववदने सर्वोऽपि योषिजनो, वामां दक्षिणतः कपोलफलके पत्रावली पश्यति । ज्ञानं सांशयिकं मनागपि न तत्किंतूक्ततत्त्वार्थया, युक्त्या यन्न घटामुपैति तदहं दृष्ट्राऽपि न श्रद्दधे ।। १५ । आरंभे नस्थि दया महिलासंगेण नासए बंभ । संकाए सम्मत्तं पवज्जा अत्थगहणेण ॥१६॥ जं सक्कइ तं कीरइ जं च न सकइ तयंमि सद्दहणा । सद्दहमाणो जीवो वच्चइ अयरामरं ठणं ॥ १७॥
मरम्मे नाति दया महिलासनेन नश्यति ब्रह्म । शङ्कया सम्यक्त्वं प्रवज्या अर्थग्रहणेन ॥ १६॥ यच्छक्यते तक्रियते या शक्यते तस्मिन् वानम् । ॥४४॥ भजूधन् जीयो प्रजायजरामरं स्थानत् ॥ ७॥
小中六六六今六中六中学又令
Jain Education intamational
For Privale & Personal Use Only
www.jainelibrary.org