________________
E0%A5
ACROCCASIOCOCK
यद्येवं गम्यते स्वर्गे, नरके केन गम्यते? ॥ ५॥ सत्यं यूपं तपो ह्यग्निः, प्राणाः समिधयो मताः । अहिंसामाहुतिं दद्यादेष यज्ञः सनातनः ॥६॥ इत्यादि, 'शुकसंवादोक्तं प्राह'-तपोऽनो जीवकुण्डस्थे, दममारुतदीपिते । असत्कर्मसमित्क्षेपैरग्नि-1 होत्रं कुरूत्तम! ॥७॥ श्रीसम्यक्त्वसंबन्धिसूक्तानि ५५ ___ मूलं वोधिद्रुमस्यैतद्, द्वारं पुण्यपुरस्य च । पीठं निर्वाणहर्म्यस्य, निधानं सर्वसंपदाम् ॥१॥ गुणानामेक आधारो, रत्नानामिव सागरः । पात्रं चारित्रवित्तस्य, सम्यक्त्वं श्लाध्यते न कै?॥२॥ मोत्तूंण जिणं मोत्तूण जिणमयं जिणमयदिए मोत्तुं । संसारकच्चवारं चिंतिजंतं जगं सेसं ॥३॥ मिच्छत्तं उच्छिदिअ संमत्तं जो ठवेइ निअवंसे । तेण। सयलोवि वंसो सिद्धिपुरीसंमुहो ठविओ॥४॥ तेलुक्कस्स पहुत्तं लणवि परिवडंति कालेणं । संमत्ते पुण लद्धे | अक्खयसुक्खं लहइ मुक्खं ॥५॥ धनेन हीनोऽपि धनी मनुष्यो, यस्यास्ति सम्यक्त्वधनं प्रधानम् । धनं भवे४ देकभवे सुखाय, भवे भवेऽनन्तसुखी सुदृष्टिः ॥ ६॥ दानानि शीलानि तपांसि पूजा, सत्तीर्थयात्रा प्रवरा दया च ।
सुश्रावकत्वं व्रतपालनं च, सम्यक्त्वपूर्वाणि महाफलानि ॥ ७॥ सम्यक्त्वरत्नान्न परं हि रत्नं, सम्यक्त्वमित्रान्न परं हि | मित्रम् । सम्यक्त्वबन्धोने परो हि बन्धुः, सम्यक्त्वलाभान्न परो हि लाभः॥८॥ अतुलसुखनिधानं सर्वकल्याणबीजं,
मुक्त्वा जिनं मुक्त्वा जिनमतं जिनमतस्थितान् मुक्त्वा । संसारापस्करः चिन्त्यमानं जगत् शेषं ॥३॥ मिथ्यात्वमुच्छिद्य सम्यक्त्वं यः स्थापयति निजवंशे | तेन सकलोऽपि वंशः सिद्धिपुरीसम्मुखः स्थापितः ॥४॥ त्रैलोक्यस्य प्रभुत्वं लब्ध्वाऽपि परिपतन्ति कालेन । सम्यक्त्वे पुनर्लब्धेऽक्षयसौख्यं लभते मोक्षम् ॥५॥
रत्नान्न परं
हिथयात्रा प्रबरा
मान्न परो हि
ॐ4%%
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org