________________
सैवं तिन्निवि लोए न अग्छति ॥ १३ ॥ पाइअ कव्व सुसीलधणु अंगह उद्विअ गेउ । गोट्ठीसरिसी सज्जणइं रयणचउकर एऊ ॥ १४॥ गाहाण रसा जुवईण विन्भमा कविअणस्स वयणाई। कस्स न हरंति हिययं बालाण य मम्मणुल्लावा? ॥१५॥ क्रियासंबन्धिसूक्तानि ५० - उपदेष्टुं च वक्तुं च, जनः सर्वोऽपि पण्डितः। तदनुष्ठानकर्तृत्वे, मुनयोऽपि न पण्डिताः॥१॥ पठकः पाठकश्चैव, ये चान्ये शास्त्रचिन्तकाः । सर्वे व्यसनिनो ज्ञेया, यः क्रियावान् स पण्डितः॥२॥ अधीत्य शास्त्राणि भवन्ति मूर्खा, यस्तु क्रियावान पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि, न ज्ञानमात्रेण करोत्यरोगम् ॥ ३॥ केचित्काव्यकलाकलापकुशलाः केचिच्च सल्लक्षणाः, केचित्तर्कवितर्कतत्त्वनिपुणाः केचिच्च सैद्धांतिकाः । केचिन्निस्तुषबीजशास्त्रनिरता
ज्योतिर्विदो भूरयश्चारित्रैकविलासवासभवनाः स्वल्पाः पुनः सूरयः॥४॥ कृते युगसहस्रण, त्रेतायां हायनेन च । द्वापरे दयच्च मासेन, अहोरात्रेण तत्कलौ ॥५॥ विनयसूक्तानि ५१
विनयं राजपुत्रेभ्यः, पण्डितेभ्यः सुभाषितम् । अनृतं द्यूतकारेभ्यः, स्त्रीभ्यः शिक्षेत केतवम् ॥१॥ जितेन्द्रियत्वं 18 विनयस्य कारणं, गुणप्रकर्षों विनयादवाप्यते । गुणाधिके पुंसि जनोऽनुरज्यते, जनानुरागप्रभवा हि संपदः॥२॥
15
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org